Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 25

Chanda-Rāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[27]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, rūpasmiṃ chanda-rāgo,||
taṃ pajahatha,||
evaṃ taṃ rūpaṃ pahīnaṃ bhavissati||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammaṃ.|| ||

Yo vedanāya chanda-rāgo,||
taṃ pajābhatha,||
evaṃ sā vedanā pahīnā bhavissati||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yo saññāya chanda-rāgo||
taṃ pajahatha||
evaṃ taṃ saññāya pahīnaṃ bhavissati||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammaṃ.|| ||

Yo Saṅkhāresu chanda-rāgo||
taṃ pajahatha,||
evaṃ te saṅkhārā pahīnaṃ bhavissati||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammaṃ.|| ||

Yo viññāṇasmiṃ chanda-rāgo,||
taṃ pajābhatha,||
evaṃ sā viññāṇaṃ pahīnaṃ bhavissati||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammaṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement