Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 31

Agha-Mūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Aghañ ca kho bhikkhave, desissāmi,||
agha-mūlañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave aghaṃ?|| ||

Rūpaṃ bhikkhave, aghaṃ,||
vedanā aghaṃ,||
saññā aghaṃ,||
saṅkhārā aghaṃ,||
viññāṇaṃ aghaṃ.|| ||

Idaṃ muccati bhikkhave, aghaṃ.|| ||

Katamañ ca bhikkhave, agha-mūlaṃ?|| ||

Yāyaṃ taṇhā pono-bhavikā||
nandi-rāga-sahagatā||
tatra-tatr-ā-bhinandinī,||
seyyath'īdaṃ:|| ||

Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

Idaṃ vuccati bhikkhave, agha-mūlan" ti.|| ||

 


Contact:
E-mail
Copyright Statement