Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 36

Dutiya Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[36]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṃkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho bhikkhu, anuseti||
taṃ anumīyati.|| ||

Yaṃ anumīyati||
tena saṅkhaṃ gacchati,||
yaṃ nānuseti||
na taṃ anumīyati,||
yaṃ nānumīyati||
na tena saṅkhaṃ gacchatī" ti.|| ||

"Aññātaṃ Bhagavā,||
aññātaṃ sugatā" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī" ti?|| ||

"Rūpaṃ ce bhante, anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Vedanaṃ ce anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Saññaṃ ce anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Saṅkhāre ce anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Viññāṇaṃ ce anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Rūpaṃ ce bhante, nānuseti||
na taṃ anumīyati,||
yaṃ [37] nānumīyati||
na tena saṅkhaṃ gacchati.|| ||

Vedanaṃ ce, nānuseti||
na taṃ anumīyati,||
yaṃ nānumīyati||
na tena saṅkhaṃ gacchati.|| ||

Saññaṃ ce nānuseti||
na taṃ anumīyati,||
yaṃ nānumīyati||
na tena saṅkhaṃ gacchati.|| ||

Saṅkhāre ce nānuseti||
na taṃ anumīyati,||
yaṃ nānumīyati||
na tena saṅkhaṃ gacchati.|| ||

Viññāṇaṃ ce nānuseti||
na taṃ anumīyati,||
yaṃ nānumīyati||
na tena saṅkhaṃ gacchati.|| ||

Imassa kho'haṃ bhante,||
Bhagavatā saṃkhittena bhasitassa||
evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||

 

§

 

"Sādhu sādhu bhikkhū,||
sādhu kho tvaṃ bhikkhu mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi:|| ||

Rūpañ ce bhikkhu, anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Vedanañ ce bhikkhu anuseti||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Saññañ ce bhikkhu anuseti,||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Saṅkhāre ce bhikkhu anuseti,||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Viññāṇañ ce bhikkhu anuseti,||
taṃ anumīyati,||
yaṃ anumīyati||
tena saṅkhaṃ gacchati.|| ||

Rūpañ ce bhikkhu, nānuseti,||
na taṃ anumīyati,||
yaṃ nānumīyati,||
na tena saṅkhaṃ gacchati.|| ||

Vedanañ ce nānuseti,||
na taṃ anumīyati,||
yaṃ nānumīyati,||
na tena saṅkhaṃ gacchati.|| ||

Saññañ ce nānuseti,||
na taṃ anumīyati,||
yaṃ nānumīyati,||
na tena saṅkhaṃ gacchati.|| ||

Saṅkhare ce nānuseti,||
na taṃ anumīyati,||
yaṃ nānumīyati,||
na tena saṅkhaṃ gacchati.|| ||

Viññāṇañ ce nānuseti,||
na taṃ anumīyati,||
yaṃ nānumīyati,||
na tena saṅkhaṃ gacchati.|| ||

Imassa kho bhikkhu,||
mayā saṃkhitte na bhāsitassa||
evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu,||
Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement