Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 40

Dutiya Anu-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][olds] Sāvatthiyaṃ:|| ||

[3] "Dhamm-ā-nu-Dhamma-paṭipannassa bhikkhave, bhikkhuno ayamanu-Dhammo hoti:|| ||

Yaṃ rūpe anicc'ānupassī vihareyya,||
vedanāya anicc'ānupassī vihareyya,||
saññaṃ anicc'ānupassī vihareyya,||
saṅkhāre anicc'ānupassī vihareyya,||
viññāṇaṃ anicc'ānupassī vihareyya.|| ||

[4] So rūpe anicc'ānupassī viharanto||
vedanāya anicc'ānupassī viharanto||
saññāya anicc'ānupassī viharanto||
saṅkhāresu anicc'ānupassī viharanto||
viññāṇe anicc'ānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saṅkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saṅkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement