Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 57

Satta-ṭ-Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Satta-ṭ-ṭhāna-kusalo bhikkhave, bhikkhu ti-vidh'ūpaparikkhī imasmiṃ Dhamma-Vinaye kevalī vusitavā 'uttama-puriso' ti vuccati.|| ||

Kathañ ca bhikkhave, bhikkhu satta-ṭ-ṭhāna-kusalo hoti?|| ||

[62] Idha bhikkhave, bhikkhu||
rūpaṃ pajānāti,||
rūpas-amudayaṃ pajānāti,||
rūpa-nirodhaṃ pajānāti,||
rūpa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
rūpassa assādaṃ pajānāti,||
rūpassa ādīnavaṃ pajānāti,||
rūpassa nissaraṇaṃ pajānāti.|| ||

Vedanaṃ pajānāti,||
vedanā-samudayaṃ pajānāti,||
vedanā-nirodhaṃ pajānāti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
vedanāya assādaṃ pajānāti,||
vedanāya ādinavāṃ pajānāti,||
vedanāya nissaraṇaṃ pajānāti.|| ||

Saññaṃ pajānāti,||
saññā-samudayaṃ pajānāti,||
saññā-nirodhaṃ pajānāti,||
saññā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
saññāya assādaṃ pajānāti,||
saññāya ādināṃ pajānāti,||
saññassa nissaraṇaṃ pajānāti.|| ||

Saṅkhāre pajānāti,||
saṅkhāra-samudayaṃ pajānāti,||
saṅkhārā-nirodhaṃ pajānāti,||
saṅkhārā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
saṅkhāresu assādaṃ pajānāti,||
saṅkhārānaṃ ādīnavaṃ pajānāti,||
saṅkhārānaṃ nissaraṇaṃ pajānāti.|| ||

Viññāṇaṃ pajānāti,||
viññāṇa-samudayaṃ pajānāti,||
viññāṇa-nirodhaṃ pajānāti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
viññāṇassa assādaṃ pajānāti,||
viññāṇassa ādīnavaṃ pajānāti,||
viññāṇassa nissaraṇaṃ pajānāti.|| ||

Katamañ ca bhikkhave, rūpaṃ?|| ||

Cattāro ca mahā-bhūtā catunnañ ca mahā-bhūtānaṃ upādāya rūpaṃ.|| ||

Idaṃ vuccati bhikkhave rūpaṃ.|| ||

Āhāra-samudayā rūpa-samudayo,||
āhāra-nirodhā rūpa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo rūpa-nirodha-gāminī paṭipadā,||
seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādo.|| ||

Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ rūpassa ādīnavo.|| ||

Yo rūpasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ rūpassa nissaraṇaṃ.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ rūpaṃ abhiññāya||
evaṃ rūpa-samudayaṃ abhiññāya||
evaṃ rūpa-nirodhaṃ abhiññāya||
evaṃ rūpa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ rūpassa assādaṃ abhiññāya||
evaṃ rūpassa ādīnavaṃ abhiññāya||
evaṃ rūpassa nissaraṇaṃ abhiññāya||
rūpassa nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ rūpaṃ abhiññāya||
evaṃ rūpa-samudayaṃ abhiññāya||
evaṃ rūpa-nirodhaṃ abhiññāya||
evaṃ rūpa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ rūpassa assādaṃ abhiññāya||
evaṃ rūpassa ādīnavaṃ abhiññāya||
evaṃ rūpassa [63] nissaraṇaṃ abhiññāya||
rūpassa nibbidā||
virāgā nirodhā anupādā vimuttā||
te suvimuttā,||
ye suvimuttā||
te kevalino,||
ye kevalino||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamā ca bhikkhave, vedanā?|| ||

Chayime bhikkhave, vedanākāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-samphassajā vedanā||
jivhā-samphassajā vedanā||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṃ vuccati bhikkhave, vedanā.|| ||

Phassa-samudayā vedanā-samudayo,||
phassa-nirodhā vedanā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā,||
seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ vedanāya assādo.|| ||

Yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanāya nissaraṇaṃ.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ vedanaṃ abhiññāya||
evaṃ vedanā-samudayaṃ abhiññāya||
evaṃ vedanā-nirodhaṃ abhiññāya||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ vedanāya assādaṃ abhiññāya||
evaṃ vedanāya ādīnavaṃ abhiññāya||
evaṃ vedanāya nissaraṇaṃ abhiññāya||
vedanāya nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ vedanaṃ abhiññāya||
evaṃ vedanā-samudayaṃ abhiññāya||
evaṃ vedanā-nirodhaṃ abhiññāya||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ vedanāya assādaṃ abhiññāya||
evaṃ vedanāya ādīnavaṃ abhiññāya||
evaṃ vedanāya nissaraṇaṃ abhiññāya||
vedanāya nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
Ye suvimuttā||
te kevalino||
ye kevalino vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamā ca bhikkhave saññā?|| ||

Chayive bhikkhave saññākāya:||
rūpa-saññā,||
sadda-saññā,||
gandha-saññā,||
rasa-saññā,||
phoṭṭhabba-saññā,||
dhamma-saññā.|| ||

Ayaṃ vuccati bhikkhave, saññā.|| ||

Phassa-samudayā saññā-samudayo,||
phassa-nirodhā saññā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī paṭipadā,||
seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saññāya assādo.|| ||

Yā saññā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ saññāya ādīnavo.|| ||

Yo saññāya chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saññāya nissaraṇaṃ.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saññaṃ abhiññāya||
evaṃ saññā-samudayaṃ abhiññāya||
evaṃ saññā-nirodhaṃ abhiññāya||
evaṃ saññā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ saññāya assādaṃ abhiññāya||
evaṃ saññāya ādīnavaṃ abhiññāya||
evaṃ saññāya nissaraṇaṃ abhiññāya||
saññāya nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saññaṃ abhiññāya||
evaṃ saññā-samudayaṃ abhiññāya||
evaṃ saññā-nirodhaṃ abhiññāya||
evaṃ saññā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ saññāya assādaṃ abhiññāya||
evaṃ saññāya ādīnavaṃ abhiññāya||
evaṃ saññāya nissaraṇaṃ abhiññāya||
saññāya nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
te kevalino||
ye kevalino||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katame ca bhikkhave, saṅkhārā?|| ||

Chayime bhikkhave cetanā-kāyā:||
rūpa-sañcetanā||
sadda-sañcetanā||
gandha-sañcetanā||
rasa-sañcetanā||
phoṭṭhabba-sañcetanā||
dhamma-sañcetanā.|| ||

Ime vuccanti bhikkhave saṅkhārā.|| ||

Phassa-samudayā saṅkhārā-samudayo,||
phassa-nirodhā saṅkhārā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī paṭipadā,||
seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saṅkhārānaṃ assādo.|| ||

Yā saṅkhārā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ saṅkhārānaṃ ādīnavo.|| ||

Yo saṅkhāresu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saṅkhārānaṃ nissaraṇaṃ.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saṅkhāre abhiññāya||
evaṃ saṅkhāra-samudayaṃ abhiññāya||
evaṃ saṅkhāra-nirodhaṃ abhiññāya||
evaṃ saṅkhāra-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ saṅkhārassa assādaṃ abhiññāya||
evaṃ saṅkhāre ādīnavaṃ abhiññāya||
evaṃ saṅkhārassa nissaraṇaṃ abhiññāya||
saṅkhārassa nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saṅkhāre abhiññāya||
evaṃ saṅkhāra-samudayaṃ abhiññāya||
evaṃ saṅkhāra-nirodhaṃ abhiññāya||
evaṃ saṅkhāra-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ saṅkhārassa assādaṃ abhiññāya||
evaṃ saṅkhāre ādīnavaṃ abhiññāya||
evaṃ saṅkhārassa nissaraṇaṃ abhiññāya||
saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā,||
te suvimuttā||
Ye suvimuttā||
te kevalino||
ye kevalino||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamañ ca bhikkhave, viññāṇaṃ?|| ||

Chayime bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāṇa-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viñañāṇaṃ,||
mano-viññāṇaṃ.|| ||

Idaṃ vuccati bhikkhave, viññāṇaṃ.|| ||

Nāma-rūpa-samudayā viññāṇa-samudayo,||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā,||
seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ viññāṇassa assādo.|| ||

Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ viññāṇassa ādīnavo.|| ||

Yo viññāṇasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ viññāṇassa nissaraṇaṃ.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ viññāṇaṃ abhiññāyaṃ||
evaṃ viññāṇa-samudayaṃ abhiññāya||
evaṃ viññāṇa-nirodhaṃ abhiññāya||
evaṃ viññāṇa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ viññāṇassa assādaṃ abhiññāya||
evaṃ viññāṇassa ādīnavaṃ abhiññāya||
evaṃ viññāṇassa nissaraṇaṃ abhiññāya||
viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā,||
te su-paṭipannā||
ye su-paṭipannā||
te imasmiṃ||
Dhamma-Vinaye gādhanti.|| ||

[65] Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ viññāṇaṃ abhiññāya||
evaṃ viññāṇa-samudayaṃ abhiññāya||
evaṃ viññāṇa-nirodhaṃ abhiññāya||
evaṃ viññāṇa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
evaṃ viññāṇassa assādaṃ abhiññāya||
evaṃ viññāṇassa ādīnavaṃ abhiññāya||
evaṃ viññāṇassa nissaraṇaṃ abhiññāya||
viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Evaṃ kho bhikkhave, bhikkhu satta-ṭ-ṭhāna-kusalo hoti.|| ||

 

§

 

Kathañ ca bhikkhave, bhikkhu ti-vidh'ūpaparikkhī hoti?|| ||

Idha, bhikkhave, bhikkhu dhātuso upapari-k-khati.|| ||

Āyatanaso upapari-k-khati.|| ||

Paṭicca-samuppādaso upapari-k-khati.|| ||

Evaṃ kho bhikkhave, bhikkhu ti-vidh'ūpaparikkhī hoti|| ||

Satta-ṭ-ṭhāna-kusalo bhikkhave,||
bhikkhu ti-vidh'ūpaparikkhī||
imasmiṃ dhamma vinaye kevalī vusitavā uttama-purisoti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement