Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 59

Pañca or Anatta-Lakkhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[66]

[1][wrrn][pts][than][nymo][mend][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā pañca-vaggiye bhikkhū āmantesi,||
"bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

"Rūpaṃ bhikkhave, anattā.|| ||

Rūpañ ca h'idaṃ bhikkhave, attā,||
abhavissa na yidaṃ rūpaṃ ābādhāya saṃvatteyya||
labbhetha ca rūpe:|| ||

'Evaṃ me rūpaṃ hotu.|| ||

Evaṃ me rūpaṃ mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, rūpaṃ anattā.|| ||

Tasmā rūpaṃ ābādhāya saṃvaṭṭati,||
na ca labbhati rūpe:|| ||

'Evaṃ me rūpaṃ hotu.|| ||

Evaṃ me rūpaṃ mā ahosī' ti.|| ||

Vedanā bhikkhave, anattā.|| ||

Vedanañ ca h'idaṃ bhikkhave, attā,||
abhavissa na yidaṃ vedanā ābādhāya saṃvatteyya||
lab- [67] bhetha ca vedanāya:|| ||

'Evaṃ me vedanā hotu.|| ||

Evaṃ me vedanā mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, vedanā anattā.|| ||

Tasmā vedanā ābādhāya saṃvaṭṭati,||
na ca labbhati vedanāya:|| ||

'Evaṃ me vedanā hotu.|| ||

Evaṃ me vedanā mā ahosī' ti.|| ||

Saññā bhikkhave, anattā.|| ||

Saññañ ca h'idaṃ bhikkhave, attā,||
abhavissa na yidaṃ saññā ābādhāya saṃvatteyya||
labbhetha ca saññā:|| ||

'Evaṃ me saññā hotu.|| ||

Evaṃ me saññā mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, saññaṃ anattā.|| ||

Tasmā saññaṃ ābādhāya saṃvaṭṭati,||
na ca labbhati vedanāya:|| ||

'Evaṃ me saññā hotu.|| ||

Evaṃ me saññā mā ahosī' ti.|| ||

"Saṅkhārā bhikkhave, anattā.|| ||

Saṅkhārañ ca h'idaṃ bhikkhave, attā,||
abhavissaṃsu na yidaṃ saṅkhārā ābādhāya saṃvatteyya||
labbhetha ca saṅkhāresu:|| ||

'Evaṃ me saṅkhārā hontu.|| ||

Evaṃ me saṅkhārā mā ahesun' ti.|| ||

Yasmā ca kho bhikkhave, saṅkhārā anattā.|| ||

Tasmā saṅkhārā ābādhāya saṃvaṭṭati,||
na ca labbhati saṅkhāresu:|| ||

'Evaṃ me saṅkhārā hotu.|| ||

Evaṃ me saṅkhārā mā ahosī' ti.|| ||

Viññāṇaṃ bhikkhave, anattā.|| ||

Viññāṇañ ca h'idaṃ bhikkhave, attā,||
abhavissa na yidaṃ viññāṇaṃ ābādhāya saṃvatteyya||
labbhetha ca viññāṇe:|| ||

'Evaṃ me viññāṇaṃ hotu.|| ||

Evaṃ me viññāṇaṃ mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, viññāṇaṃ anattā.|| ||

Tasmā viññāṇaṃ ābādhāya saṃvaṭṭati,||
na ca labbhati viññāṇe:|| ||

'Evaṃ me viññāṇaṃ hotu.|| ||

Evaṃ me viññāṇaṃ mā ahosī' ti.|| ||

 


 

Taṃ kim maññatha bhikkhave?|| ||

Rūpaṃ: niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ,||
vipariṇāma-dhmamaṃ||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

Vedanā: niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ,||
vipariṇāma-dhmamaṃ||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

Saññā: niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ,||
vipariṇāma-dhmamaṃ||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

Saṅkhārā: niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ,||
vipariṇāma-dhmamaṃ||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

Viññāṇaṃ: niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

[68] "Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ,||
dukkhaṃ,||
vipariṇāma-dhmamaṃ||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

 


 

"Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ,||
'N'etaṃ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci vedanā atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ,||
'N'etaṃ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci saññā atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ,||
'N'etaṃ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ,||
'N'etaṃ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ,||
'N'etaṃ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 


 

Evaṃ passaṃ bhikkhave sutvā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati.|| ||

Virāgā vimuccatī.|| ||

Vimuttasmiṃ vimuttam||
iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānātī'" ti.|| ||

Idam avoca Bhagavā,||
atta-manā pañca-vaggiyā bhikkhū Bhagavato bhāsitaṃ abhinanduṃ||
imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne pañca-vaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū.|| ||

 


Contact:
E-mail
Copyright Statement