Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 60

Mahāli Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kuṭāgārasālāyaṃ.|| ||

Atha kho Mahāli Licchavi yena Bhagavā ten'upasaṅ- [69] kami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahāli Licchavi Bhagavannaṃ etad avoca:|| ||

"Puraṇo bhante, Kassapo evam āha:|| ||

'N'atthi hetu n'atthi paccayo sattāṇaṃ saṅkilesāya.|| ||

Ahetu a-p-paccayā sattā saṃkilissanti.|| ||

N'atthi hetu n'atthi paccayo sattāṇaṃ visuddhiyā.|| ||

Ahetu a-p-paccayā sattā visujjhantī' ti.|| ||

Idha Bhagavā kim āhā" tī?|| ||

"Atthi Mahāli, hetu atthi paccayo sattāṇaṃ saṅkilesāya.|| ||

sa-hetu sa-p-paccayā sattā saṃkilissanti.|| ||

Atthi Mahāli, hetu atthi paccayo sattāṇaṃ visuddhiyā.|| ||

sa-hetu sa-p-paccayā sattā visujjhantī" ti.|| ||

 

§

 

"Katamo pana bhante, hetu||
katamo paccayo sattāṇaṃ saṅkilesāya?|| ||

Kathaṃ sa-hetu sa-p-paccayā sattā saṃkilissantī" ti?|| ||

"Rūpañ ca h'idaṃ Mahāli,||
ekanta-dukkhaṃ abhavissa dukkh'ānupatitaṃ dukkh-ā-vakkantaṃ,||
anavakkantaṃ sukhena||
na-y-idaṃ sattā rūpasmiṃ sārajjeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
rūpaṃ sukhaṃ sukh'ānupatitaṃ sukh-ā-vakkantaṃ anavakkantaṃ dukkhena||
tasmā sattā rūpasmiṃ sārajjanti,||
sārāgā saṃyujjanti,||
saṃyogā saṃkilissanti.|| ||

Ayam pi kho Mahāli, hetu||
ayaṃ paccayo sattāṇaṃ saṅkilesāya,||
evaṃ sa-hetu sa-p-paccayā sattā saṃkilissanti.|| ||

Vedanā ca h'idaṃ Mahāli,||
ekanta-dukkhaṃ abhavissa dukkh'ānupatitā dukkh-ā-vakkantā,||
anavakkantā sukhena,||
na-y-idaṃ sattā vedanāya sārajjeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
vedanā sukhā sukh'ānupatitā,||
anavakkantā dukkhena tasmā sattā vedanāya sārajjanti,||
sārāgā saṃyujjanti,||
saṃyogā saṃkilissanti.|| ||

Ayam pi kho Mahāli, hetu,||
ayaṃ paccayo sattāṇaṃ saṅkilesāya,||
evam pi sa-hetu sa-p-paccayā sattā saṃkilissanti.|| ||

Saññā ca h'idaṃ Mahāli,||
ekanta-dukkhaṃ abhavissa dukkh'ānupatitā dukkh-ā-vakkantā,||
anavakkantā sukhena,||
na-y-idaṃ sattā saññasmiṃ sārajjeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
saññā sukhā sukh'ānupatitā,||
sukh-ā-vakkantā [70] anavakkantā dukkhena tasmā sattā saññasmiṃ sārajjanti,||
sārāgā saṃyujjanti,||
saṃyogā saṃkilissanti.|| ||

Ayam pi kho Mahāli, hetu,||
ayaṃ paccayo sattāṇaṃ saṅkilesāya,||
evam pi sa-hetu sa-p-paccayā sattā saṃkilissanti.|| ||

Saṅkhārā ca h'idaṃ Mahāli,||
ekanta-dukkhā abhavissaṃsu,||
dukkh'ānupatitā dukkh-ā-vakkantā,||
anavakkantā sukhena,||
na-y-idaṃ sattā saṅkhāresu sārajjeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
saṅkhārā sukhā sukh'ānupatitā,||
sukh-ā-vakkantā anavakkantā dukkhena tasmā sattā saṅkhāresu sārajjanti,||
sārāgā saṃyujjanti,||
saññogā saṃkilissanti.|| ||

Ayam pi kho Mahāli, hetu,||
ayaṃ paccayo sattāṇaṃ saṅkilesāya,||
evam pi kho sa-hetu sa-p-paccayā sattā saṃkilissanti.|| ||

Viññāṇañca h'idaṃ Mahāli,||
ekanta-dukkhaṃ abhavissa dukkh'ānupatitaṃ dukkh-ā-vakkantaṃ,||
anavakkantaṃ sukhena,||
na-y-idaṃ sattā viññāṇasmiṃ sārajjeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
viññāṇasmiṃ sukhaṃ sukh'ānupatitaṃ,||
sukh-ā-vakkantaṃ anavakkantā dukkhena tasmā sattā viññāṇasmiṃ sārajjanti,||
sārāgā saṃyujjanti,||
saṃyogā saṃkilissanti.|| ||

Ayam pi kho Mahāli, hetu,||
ayaṃ paccayo sattāṇaṃ saṅkilesāya,||
evaṃ sa-hetu sa-p-paccayā sattā saṃkilissantī" ti.|| ||

 

§

 

"Katamo pana bhante, hetu,||
katamo paccayo||
sattāṇaṃ visuddhiyā,||
kathaṃ sa-hetu sa-p-paccayā sattā visujjhantī" ti?|| ||

"Rūpañ ca h'idaṃ Mahāli,||
ekanta-sukhaṃ abhavissa,||
sukh'ānupatitaṃ sukh-ā-vakkantaṃ anavakkantaṃ dukkhena,||
na-y-idaṃ sattā rūpasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
rūpaṃ dukkhaṃ dukkh'ānupatitaṃ,||
dukkh-ā-vakkantaṃ anavakkantaṃ sukhena,||
tasmā sattā rūpasmiṃ nibbindanti,||
nibbindaṃ virajjanti,||
virāgā visujjhanti.|| ||

Ayam pi kho Mahāli, hetu,||
ayaṃ paccayo||
sattāṇaṃ visuddhiyā.|| ||

Evam pi sa-hetu sa-p-paccayā sattā visujjhanti.|| ||

Vedanā ca h'idaṃ Mahāli,||
ekanta-sukhā abhavissa sukh'ānupatitā,||
sukh-ā-vakkantā,||
anavakkantā dukkhena,||
na-y-idaṃ sattā vedanasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
vedanā dukkhā dukkh'ānupatitā,||
dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā vedanā nibbindanti,||
nibbindaṃ virajjanti,||
virāgā visujjhanti.|| ||

Ayaṃ kho Mahāli, hetu,||
ayaṃ paccayo||
sattāṇaṃ visuddhiyā.|| ||

Evaṃ sa-hetu sa-p-paccayā sattā visujjhantī.|| ||

Saññā ca h'idaṃ Mahāli,||
ekanta-sukhā abhavissa sukh'ānupatitā,||
sukh-ā-vakkantā,||
anavakkantā dukkhena,||
na-y-idaṃ sattā saññasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca khe Mahāli,||
saññā dukkhā dukkh'ānupatitā,||
dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā saññasmiṃ nibbindanti,||
nibbindaṃ virajjanti,||
virāgā visujjhanti.|| ||

Ayaṃ kho Mahāli, hetu,||
ayaṃ paccayo||
sattāṇaṃ visuddhiyā.|| ||

Evaṃ sa-hetu sa-p-paccayā sattā visujjhantī.|| ||

Saṅkhārā ca h'idaṃ Mahāli,||
ekanta-sukhā abhavissaṃsu sukh'ānupatitā,||
sukh-ā-vakkantā,||
anavakkantā dukkhena,||
na-y-idaṃ sattā saṅkhārasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
saṅkhāresu dukkhā dukkh'ānupatitā,||
dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā saṅkhāresu nibbindanti,||
nibbindaṃ virajjanti,||
virāgā visujjhanti.|| ||

Ayaṃ kho Mahāli, hetu,||
ayaṃ paccayo||
sattāṇaṃ visuddhiyā.|| ||

Evaṃ sa-hetu sa-p-paccayā sattā visujjhantī.|| ||

Viññāṇañ ca h'idaṃ Mahāli,||
ekanta-sukhaṃ abhavissa sukh'ānupatitaṃ,||
sukh-ā-vakkantaṃ,||
anavakkantaṃ dukkhena,||
na-y-idaṃ sattā viññāṇasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho Mahāli,||
viññāṇaṃ dukkhaṃ dukkh'ānupatitaṃ,||
dukkh-ā-vakkantaṃ anavakkantaṃ sukhena,||
tasmā sattā viññāṇasmiṃ nibbindanti,||
nibbindaṃ virajjanti,||
virāgā visujjhanti.|| ||

[71] Ayaṃ kho Mahāli, hetu,||
ayaṃ paccayo||
sattāṇaṃ visuddhiyā.|| ||

Evaṃ sa-hetu sa-p-paccayā sattā visujjhantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement