Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
7. Arahatta Vagga

Sutta 72

Surādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Surādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Ekam anataṃ nisinno kho āyasmā Surādho Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante,||
jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāramamiṃkāra mānāpagataṃ mānasaṃ hoti,||
vidhā samatikkantaṃ santaṃ su-vimuttan" ti?|| ||

"Yaṃ kiñci Surādha, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāre||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kañci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho Surādha,||
jānato evaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāramami-ṃ-kāramānāpagataṃ mānasaṃ hoti,||
vidhā samatikkantaṃ santaṃ su-vimuttan" ti.|| ||

Atha kho so Surādho Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so Surādho eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement