Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 105

Sakkāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Sakkāyña ca vo bhikkhave, desissāmi||
sakkāya-samudayañ ca||
sakkāya-nirodhañ ca||
sakkāya-nirodha-gāminiñ ca paṭipadaṃ.|| ||

Taṃ suṇātha!|| ||

Katamo ca bhikkhave, sakkāyo?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyaṃ.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khanadho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ayaṃ vuccati bhikkhave, sakkāyo.|| ||

Katamo ca bhikkhave, sakkāya-samudayo?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṃ:|| ||

Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-samudayo.|| ||

Katamo ca bhikkhave, sakkāya-nirodho?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-nirodho.|| ||

Katamo ca bhikkhave, sakkāya-nirodha-gāmini paṭipada?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṃkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-nirodha-gāmini paṭipadanta" ti.|| ||

 


Contact:
E-mail
Copyright Statement