Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
1. Sot'āpatti Vagga

Sutta 8

Mahā Diṭṭhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[211]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati||
kiṃ upādāya||
kiṃ abhinivissa||
evaṃ diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta [212] dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti"?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati||
rūpaṃ upādāya||
rūpaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti.|| ||

Vedanāya sati||
vedanaṃ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti.|| ||

Saññāya sati||
saññaṃ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya||
viññāṇaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

[213] "No h'etaṃ bhante."|| ||

"Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||

Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṃ vyābhādhenti||
nālaṃ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||

Yo pi tiṇhena satthena sīsaṃ chindati na koci taṃ jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānam antarena satthaṃ vivaram anupavisati.|| ||

Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṃse Nirayasate||
chattiṃsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi:|| ||

"Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṃ vā||
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa vyantīkarissāmī" ti.|| ||

Hevaṃ n'atthi||
doṇamite sukha-dukkhe.|| ||

Pariyantakaṭe saṃsāre.|| ||

N'atthi hāyanavaḍḍhane.|| ||

N'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṃ palentī' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement