Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
1. Sot'āpatti Vagga

Sutta 10

Asassata Loka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati||
kiṃ upādāya||
kiṃ abhinivissa||
evaṃ diṭṭhi uppajjati:|| ||

'Asassato loko' ti"?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati||
rūpaṃ upādāya||
rūpaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Asassato loko' ti.|| ||

Vedanāya sati||
vedanaṃ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Asassato loko' ti.|| ||

Saññāya sati||
saññaṃ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Asassato loko' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Asassato loko' ti.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya||
viññāṇaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Asassato loko' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Asassato loko' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement