Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
1. Sot'āpatti Vagga

Sutta 15

Hoti Tathāgata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati||
kiṃ upādāya||
kiṃ abhinivissa||
evaṃ diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti"?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati||
rūpaṃ upādāya||
rūpaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti.|| ||

Vedanāya sati||
vedanaṃ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti.|| ||

Saññāya sati||
saññaṃ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya||
viññāṇaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Hoti Tathāgato' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Hoti Tathāgato' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement