Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
27. Kilesa Saṃyutta

Sutta 5

Vedanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, cakkhu-samphassa-jāya vedanāya chanda-rāgo,||
cittassso upakkileso.|| ||

Yo sota-samphassa-jāya vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo ghāna-samphassa-jāya vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo jivhā-samphassa-jāya vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo kāya-samphassa-jāya vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo mano-samphassa-jāya vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yato kho bhikkhave,||
bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaṃ c'assa cittaṃ hoti,||
nekkhamma-paribhāvitaṃ cittaṃ kammanīyaṃ khāyati abhiññā sacchi-karaṇiyesu dhammesū" ti.|| ||

 


Contact:
E-mail
Copyright Statement