Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
29. Nāga Saṃyutta

Sutta 10

Catuttha Tassa (aka Suta) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikānaṃ nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā opapātikānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement