Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
29. Nāga Saṃyutta

Suttas 31-40

Tatiya Dān'Upakārā Sutta Dasakaṃ
or
Saṅseda-Ja-Dān'Ūpakāra Sutta Dasakaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 31

Annadāyaka Saṅsedaja Suttaṃ

[31.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 32

Pānadāyaka Saṅsedaja Suttaṃ

[32.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 33

Vatthadāyaka Saṅsedaja Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 34

Yānadāyaka Saṅsedaja Suttaṃ

[34.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 35

Mālādāyaka Saṅsedaja Suttaṃ

[35.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 36

Gandhadāyaka Saṅsedaja Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 37

Vilepanadāyaka Saṅsedaja Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 38

Seyyadāyaka Saṅsedaja Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 39

Āvasathadāyaka Saṅsedaja Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 40

Padīpeyyadāyaka Saṅsedaja Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅsedajā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement