Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 23

Sabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhave" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

"Sabbaṃ vo bhikkhave desissāmi||
taṃ suṇātha.|| ||

Kiñ ca bhikkhave sabbaṃ?|| ||

Cakkhuñ c'eva rūpā ca||
sotañ ca saddā ca||
ghānañ ca gandhā ca||
jivhā ca rasā ca||
kāyo ca phoṭṭhabbā ca||
mano ca dhammā ca.|| ||

Idaṃ vuccati bhikkhave sabbaṃ.|| ||

Yo bhikkhave evaṃ vadeyya:|| ||

'Aham etaṃ sabbaṃ pacca-k-khāya||
aññaṃ sabbaṃ paññāpessāmī' ti,||
tassā vācā-vatthur ev'assa||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṃ āpajjeyya.|| ||

Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement