Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 31

Paṭhama Sappāya-Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabba-maññi-tasa-mūgghā-tasa-p-pāyaṃ vo bhikkhave paṭipadaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamā ca sā bhikkhave sabba-maññi-tasa-mugghā-tasa-p-pāya paṭipadā?|| ||

Idha bhikkhave bhikkhu cakkhuṃ na maññati,||
cakkhusmiṃ na maññati,||
cakkhuto na maññati,||
cakkhuṃ 'Me' ti na maññati.|| ||

Rūpe na maññati,||
rūpesu na maññati,||
rūpato na maññati,||
rūpā 'Me' ti na maññati.|| ||

Cakkhu-viññāṇaṃ na maññati,||
cakkhu-viññāṇasmiṃ na maññati,||
cakkhu-viññāṇato na maññati,||
cakkhu-viññāṇaṃ 'Me' ti na maññati.|| ||

Cakkhu-samphassaṃ na maññati,||
cakkhu-samphassasmiṃ na maññati,||
cakkhu-samphassato na maññati,||
cakkhu-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Sotaṃ na maññati,||
sotasmiṃ na maññati,||
soto na maññati,||
sota 'Me' ti na maññati.|| ||

Saddā na maññati,||
saddesu na maññati,||
saddato na maññati,||
sadda 'Me' ti na maññati.|| ||

Sota-viññāṇaṃ na maññati,||
sota-viññāṇasmiṃ na maññati,||
sota-viññāṇato na maññati,||
sota-viññāṇaṃ 'Me' ti na maññati.|| ||

Sota-samphassaṃ na maññati,||
sota-samphassasmiṃ na maññati,||
sota-samphassato na maññati,||
sota-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Ghānaṃ na maññati,||
ghānasmiṃ na maññati,||
ghānato na maññati,||
ghāna 'Me' ti na maññati.|| ||

Gandhā na maññati,||
gandesu na maññati,||
gandato na maññati,||
gandhā 'Me' ti na maññati.|| ||

Ghāna-viññāṇaṃ na maññati,||
ghāna-viññāṇasmiṃ na maññati,||
ghāna-viññāṇato na maññati,||
ghāna-viññāṇaṃ 'Me' ti na maññati.|| ||

Ghāna-samphassaṃ na maññati,||
ghāna-samphassasmiṃ na maññati,||
ghāna-samphassato na maññati,||
ghāna-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Jivhā na maññati,||
jivhāya na maññati,||
jivhāto na maññati,||
jivhā 'Me' ti na maññati.|| ||

Rase na maññati,||
rasesu na maññati,||
rasato na maññati,||
rasā 'Me' ti na maññati.|| ||

Jivhā-viññāṇaṃ na maññati,||
jivhā-viññāṇasmiṃ na maññati,||
jivhā-viññāṇato na maññati,||
jivhā-viññāṇaṃ 'Me' ti na maññati.|| ||

Jivhā-samphassaṃ na maññati,||
jivhā-samphassasmiṃ na maññati,||
jivhā-samphassato na maññati,||
jivhā-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Kāyaṃ na maññati,||
kāyasmiṃ na maññati,||
kāyo na maññati,||
kāya 'Me' ti na maññati.|| ||

Phoṭṭhabbāṃ na maññati,||
phoṭṭhabbāsmiṃ na maññati,||
phoṭṭhabbo na maññati,||
phoṭṭhabbā 'Me' ti na maññati.|| ||

Kāya-viññāṇaṃ na maññati,||
kāya-viññāṇasmiṃ na maññati,||
kāya-viññāṇato na maññati,||
kāya-viññāṇaṃ 'Me' ti na maññati.|| ||

Kāya-samphassaṃ na maññati,||
kāya-samphassasmiṃ na maññati,||
kāya-samphassato na maññati,||
kāya-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati [24] vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Manaṃ na maññati,||
manasmiṃ na maññati,||
manato na maññati,||
mano 'Me' ti na maññati.|| ||

Dhamme na maññati,||
dhammesu na maññati,||
dhammato na maññati,||
dhammā 'Me' ti na maññati.|| ||

Mano-viññāṇaṃ na maññati,||
mano-viññāṇasmiṃ na maññati,||
mano-viññāṇato na maññati,||
mano-viññāṇaṃ 'Me' ti na maññati.|| ||

Mano-samphassaṃ na maññati,||
mano-samphassasmiṃ na maññati,||
mano-samphassato na maññati,||
mano-samphasso 'Me' ti na maññati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||

Yaṃ hi bhikkhave maññati,
yasmiṃ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṃ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

 

§

 

Yāvatā bhikkhave khandha-dhātu āyatanaṃ tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati,
so evaṃ na mañña-māno na ca kiñci loke upādiyati,||
anupādiyaṃ na paritassati,||
aparitassaṃ paccattaññeva parinibbāyati:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Ayaṃ kho sā bhikkhave sabba-maññi-tasa-mugghā-tasa-p-pāya paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement