Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
4. Jāti-Dhamma Vagga

Suttas 33-42

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

Sutta 33

Jāti-dhamma Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave jāti-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ jāti-dhammaṃ?|| ||

[27] Cakkhuṃ bhikkhave jāti-dhammaṃ,||
rūpā jāti-dhammā,||
cakkhu-viññāṇaṃ jāti-dhammaṃ,||
cakkhu-samphasso jāti-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

Sotaṃ jāti-dhammaṃ,||
saddā jāti-dhammā,||
sota-viññāṇaṃ jāti-dhammaṃ,||
sota-samphasso jāti-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

Ghānaṃ jāti-dhammaṃ,||
gandhā jāti-dhammā,||
ghāna-viññāṇaṃ jāti-dhammaṃ,||
ghāna-samphasso jāti-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

Jivhā jāti-dhammā,||
rasā jāti-dhammā,||
jivhā-viññāṇaṃ jāti-dhammaṃ,||
jivhā-samphasso jāti-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

Kāyo jāti-dhammo,||
phoṭṭhabbā jāti-dhammā,||
kāya-viññāṇaṃ jāti-dhammaṃ,||
kāya-samphasso jāti-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

Mano jāti-dhammo,||
dhammā jāti-dhammā,||
mano-viññāṇaṃ jāti-dhammaṃ,||
mano-samphasso jāti-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jāti-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 34

Jarā-dhamma Suttaṃ

[34.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave jarā-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ jarā-dhammaṃ?|| ||

Cakkhuṃ bhikkhave jarā-dhammaṃ,||
rūpā jarā-dhammā,||
cakkhu-viññāṇaṃ jarā-dhammaṃ,||
cakkhu-samphasso jarā-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

Sotaṃ jarā-dhammaṃ,||
saddā jarā-dhammā,||
sota-viññāṇaṃ jarā-dhammaṃ,||
sota-samphasso jarā-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

Ghānaṃ jarā-dhammaṃ,||
gandhā jarā-dhammā,||
ghāna-viññāṇaṃ jarā-dhammaṃ,||
ghāna-samphasso jarā-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

Jivhā jarā-dhammā,||
rasā jarā-dhammā,||
jivhā-viññāṇaṃ jarā-dhammaṃ,||
jivhā-samphasso jarā-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

Kāyo jarā-dhammo,||
phoṭṭhabbā jarā-dhammā,||
kāya-viññāṇaṃ jarā-dhammaṃ,||
kāya-samphasso jarā-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

Mano jarā-dhammo,||
dhammā jarā-dhammā,||
mano-viññāṇaṃ jarā-dhammaṃ,||
mano-samphasso jarā-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi jarā-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 35

Vyādhi-dhamma Suttaṃ

[35.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave vyādhi-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ vyādhi-dhammaṃ?|| ||

Cakkhuṃ bhikkhave vyādhi-dhammaṃ,||
rūpā vyādhi-dhammā,||
cakkhu-viññāṇaṃ vyādhi-dhammaṃ,||
cakkhu-samphasso vyādhi-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

Sotaṃ vyādhi-dhammaṃ,||
saddā vyādhi-dhammā,||
sota-viññāṇaṃ vyādhi-dhammaṃ,||
sota-samphasso vyādhi-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

Ghānaṃ vyādhi-dhammaṃ,||
gandhā vyādhi-dhammā,||
ghāna-viññāṇaṃ vyādhi-dhammaṃ,||
ghāna-samphasso vyādhi-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

Jivhā vyādhi-dhammā,||
rasā vyādhi-dhammā,||
jivhā-viññāṇaṃ vyādhi-dhammaṃ,||
jivhā-samphasso vyādhi-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

Kāyo vyādhi-dhammo,||
phoṭṭhabbā vyādhi-dhammā,||
kāya-viññāṇaṃ vyādhi-dhammaṃ,||
kāya-samphasso vyādhi-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

Mano vyādhi-dhammo,||
dhammā vyādhi-dhammā,||
mano-viññāṇaṃ vyādhi-dhammaṃ,||
mano-samphasso vyādhi-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vyādhi-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 36

Maraṇa-dhamma Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave maraṇa-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ maraṇa-dhammaṃ?|| ||

Cakkhuṃ bhikkhave maraṇa-dhammaṃ,||
rūpā maraṇa-dhammā,||
cakkhu-viññāṇaṃ maraṇa-dhammaṃ,||
cakkhu-samphasso maraṇa-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

Sotaṃ maraṇa-dhammaṃ,||
saddā maraṇa-dhammā,||
sota-viññāṇaṃ maraṇa-dhammaṃ,||
sota-samphasso maraṇa-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

Ghānaṃ maraṇa-dhammaṃ,||
gandhā maraṇa-dhammā,||
ghāna-viññāṇaṃ maraṇa-dhammaṃ,||
ghāna-samphasso maraṇa-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

Jivhā maraṇa-dhammā,||
rasā maraṇa-dhammā,||
jivhā-viññāṇaṃ maraṇa-dhammaṃ,||
jivhā-samphasso maraṇa-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

Kāyo maraṇa-dhammo,||
phoṭṭhabbā maraṇa-dhammā,||
kāya-viññāṇaṃ maraṇa-dhammaṃ,||
kāya-samphasso maraṇa-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

Mano maraṇa-dhammo,||
dhammā maraṇa-dhammā,||
mano-viññāṇaṃ maraṇa-dhammaṃ,||
mano-samphasso maraṇa-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi maraṇa-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 37

Soko-dhamma Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave soko-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ soko-dhammaṃ?|| ||

Cakkhuṃ bhikkhave soko-dhammaṃ,||
rūpā soko-dhammā,||
cakkhu-viññāṇaṃ soko-dhammaṃ,||
cakkhu-samphasso soko-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

Sotaṃ soko-dhammaṃ,||
saddā soko-dhammā,||
sota-viññāṇaṃ soko-dhammaṃ,||
sota-samphasso soko-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

Ghānaṃ soko-dhammaṃ,||
gandhā soko-dhammā,||
ghāna-viññāṇaṃ soko-dhammaṃ,||
ghāna-samphasso soko-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

Jivhā soko-dhammā,||
rasā soko-dhammā,||
jivhā-viññāṇaṃ soko-dhammaṃ,||
jivhā-samphasso soko-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

Kāyo soko-dhammo,||
phoṭṭhabbā soko-dhammā,||
kāya-viññāṇaṃ soko-dhammaṃ,||
kāya-samphasso soko-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

Mano soko-dhammo,||
dhammā soko-dhammā,||
mano-viññāṇaṃ soko-dhammaṃ,||
mano-samphasso soko-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi soko-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 38

Saṃkilesa-dhamma Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave saṅkilesa-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ saṅkilesa-dhammaṃ?|| ||

Cakkhuṃ bhikkhave saṅkilesa-dhammaṃ,||
rūpā saṅkilesa-dhammā,||
cakkhu-viññāṇaṃ saṅkilesa-dhammaṃ,||
cakkhu-samphasso saṅkilesa-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

Sotaṃ saṅkilesa-dhammaṃ,||
saddā saṅkilesa-dhammā,||
sota-viññāṇaṃ saṅkilesa-dhammaṃ,||
sota-samphasso saṅkilesa-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

Ghānaṃ saṅkilesa-dhammaṃ,||
gandhā saṅkilesa-dhammā,||
ghāna-viññāṇaṃ saṅkilesa-dhammaṃ,||
ghāna-samphasso saṅkilesa-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

Jivhā saṅkilesa-dhammā,||
rasā saṅkilesa-dhammā,||
jivhā-viññāṇaṃ saṅkilesa-dhammaṃ,||
jivhā-samphasso saṅkilesa-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

Kāyo saṅkilesa-dhammo,||
phoṭṭhabbā saṅkilesa-dhammā,||
kāya-viññāṇaṃ saṅkilesa-dhammaṃ,||
kāya-samphasso saṅkilesa-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

Mano saṅkilesa-dhammo,||
dhammā saṅkilesa-dhammā,||
mano-viññāṇaṃ saṅkilesa-dhammaṃ,||
mano-samphasso saṅkilesa-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi saṅkilesa-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


[28]

Sutta 39

Khaya-dhamma Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave khaya-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ khaya-dhammaṃ?|| ||

Cakkhuṃ bhikkhave khaya-dhammaṃ,||
rūpā khaya-dhammā,||
cakkhu-viññāṇaṃ khaya-dhammaṃ,||
cakkhu-samphasso khaya-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

Sotaṃ khaya-dhammaṃ,||
saddā khaya-dhammā,||
sota-viññāṇaṃ khaya-dhammaṃ,||
sota-samphasso khaya-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

Ghānaṃ khaya-dhammaṃ,||
gandhā khaya-dhammā,||
ghāna-viññāṇaṃ khaya-dhammaṃ,||
ghāna-samphasso khaya-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

Jivhā khaya-dhammā,||
rasā khaya-dhammā,||
jivhā-viññāṇaṃ khaya-dhammaṃ,||
jivhā-samphasso khaya-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

Kāyo khaya-dhammo,||
phoṭṭhabbā khaya-dhammā,||
kāya-viññāṇaṃ khaya-dhammaṃ,||
kāya-samphasso khaya-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

Mano khaya-dhammo,||
dhammā khaya-dhammā,||
mano-viññāṇaṃ khaya-dhammaṃ,||
mano-samphasso khaya-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi khaya-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 40

Vaya-dhamma Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave vaya-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ vaya-dhammaṃ?|| ||

Cakkhuṃ bhikkhave vaya-dhammaṃ,||
rūpā vaya-dhammā,||
cakkhu-viññāṇaṃ vaya-dhammaṃ,||
cakkhu-samphasso vaya-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

Sotaṃ vaya-dhammaṃ,||
saddā vaya-dhammā,||
sota-viññāṇaṃ vaya-dhammaṃ,||
sota-samphasso vaya-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

Ghānaṃ vaya-dhammaṃ,||
gandhā vaya-dhammā,||
ghāna-viññāṇaṃ vaya-dhammaṃ,||
ghāna-samphasso vaya-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

Jivhā vaya-dhammā,||
rasā vaya-dhammā,||
jivhā-viññāṇaṃ vaya-dhammaṃ,||
jivhā-samphasso vaya-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

Kāyo vaya-dhammo,||
phoṭṭhabbā vaya-dhammā,||
kāya-viññāṇaṃ vaya-dhammaṃ,||
kāya-samphasso vaya-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

Mano vaya-dhammo,||
dhammā vaya-dhammā,||
mano-viññāṇaṃ vaya-dhammaṃ,||
mano-samphasso vaya-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi vaya-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 41

Samudaya-Dhamma Suttaṃ

[41.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave samudaya-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ samudaya-dhammaṃ?|| ||

Cakkhuṃ bhikkhave samudaya-dhammaṃ,||
rūpā samudaya-dhammā,||
cakkhu-viññāṇaṃ samudaya-dhammaṃ,||
cakkhu-samphasso samudaya-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

Sotaṃ samudaya-dhammaṃ,||
saddā samudaya-dhammā,||
sota-viññāṇaṃ samudaya-dhammaṃ,||
sota-samphasso samudaya-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

Ghānaṃ samudaya-dhammaṃ,||
gandhā samudaya-dhammā,||
ghāna-viññāṇaṃ samudaya-dhammaṃ,||
ghāna-samphasso samudaya-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

Jivhā samudaya-dhammā,||
rasā samudaya-dhammā,||
jivhā-viññāṇaṃ samudaya-dhammaṃ,||
jivhā-samphasso samudaya-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

Kāyo samudaya-dhammo,||
phoṭṭhabbā samudaya-dhammā,||
kāya-viññāṇaṃ samudaya-dhammaṃ,||
kāya-samphasso samudaya-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

Mano samudaya-dhammo,||
dhammā samudaya-dhammā,||
mano-viññāṇaṃ samudaya-dhammaṃ,||
mano-samphasso samudaya-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi samudaya-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 42

Nirodha-dhamma Suttaṃ

[42.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave nirodha-dhammaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ nirodha-dhammaṃ?|| ||

Cakkhuṃ bhikkhave nirodha-dhammaṃ,||
rūpā nirodha-dhammā,||
cakkhu-viññāṇaṃ nirodha-dhammaṃ,||
cakkhu-samphasso nirodha-dhammo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

Sotaṃ nirodha-dhammaṃ,||
saddā nirodha-dhammā,||
sota-viññāṇaṃ nirodha-dhammaṃ,||
sota-samphasso nirodha-dhammo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

Ghānaṃ nirodha-dhammaṃ,||
gandhā nirodha-dhammā,||
ghāna-viññāṇaṃ nirodha-dhammaṃ,||
ghāna-samphasso nirodha-dhammo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

Jivhā nirodha-dhammā,||
rasā nirodha-dhammā,||
jivhā-viññāṇaṃ nirodha-dhammaṃ,||
jivhā-samphasso nirodha-dhammo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

Kāyo nirodha-dhammo,||
phoṭṭhabbā nirodha-dhammā,||
kāya-viññāṇaṃ nirodha-dhammaṃ,||
kāya-samphasso nirodha-dhammo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

Mano nirodha-dhammo,||
dhammā nirodha-dhammā,||
mano-viññāṇaṃ nirodha-dhammaṃ,||
mano-samphasso nirodha-dhammo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi nirodha-dhammaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


Contact:
E-mail
Copyright Statement