Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 70

Upavāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][bodh] Atha kho āyasmā Upavāṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upavāṇo Bhagavantaṃ etad avoca:|| ||

"'Sandiṭṭhiko Dhammo!|| ||

Sandiṭṭhiko Dhammo' ti||
bhante vuccati.|| ||

Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti,||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti?|| ||

 

§

 

"Idha pana Upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpa-paṭisaṃvedī ca hoti||
rūpa-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ rūpesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ rūpesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpa-paṭisaṃvedī ca hoti,||
rūpa-rāga-paṭisaṃvedīca||
santañ ca ajjhattaṃ rūpesu rāgaṃ||
'Atthi me ajjhattaṃ rūpesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

[42] Puna ca paraṃ Upavāṇa bhikkhu sotena saddaṃ sutvā sadda-paṭisaṃvedī ca hoti||
sadda-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ saddesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ saddesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu sotena saddaṃ sutvā sadda-paṭisaṃvedī ca hoti,||
sadda-rāga-paṭisaṃvedī ca||
santañ ca ajjhattaṃ saddesu rāgaṃ||
'Atthi me ajjhattaṃ saddesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu ghānena gandhaṃ ghāyitvā gandha-paṭisaṃvedī ca hoti||
gandha-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ gandhesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ gandhesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu ghānena gandhaṃ ghāyitvā gandha-paṭisaṃvedī ca hoti,||
gandha-rāga-paṭisaṃvedī ca||
santañ ca ajjhattaṃ gandhesu rāgaṃ||
'Atthi me ajjhattaṃ gandhesu rāgoti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasa-paṭisaṃvedī ca hoti||
rasa-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ rasesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ rasesu rāgoti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasa-paṭisaṃvedī ca hoti,||
rasa-rāga-paṭisaṃvedī ca||
santañ ca ajjhattaṃ rasesu rāgaṃ:||
'Atthi me ajjhattaṃ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabba-paṭisaṃvedī ca hoti||
phoṭṭhabba-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ phoṭṭhabbesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ phoṭṭhabbesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabba-paṭisaṃvedī ca hoti,||
phoṭṭhabba-rāga-paṭisaṃvedī ca,||
santañ ca ajjhattaṃ rasesu rāgaṃ:||
'Atthi me ajjhattaṃ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu manasā dhammaṃ viññāya dhamma-paṭisaṃvedī ca hoti||
dhamma-rāga-paṭisaṃvedī ca.|| ||

Santañ ca ajjhattaṃ dhammesu rāgaṃ:|| ||

'Atthi me ajjhattaṃ dhammesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu manasā dhammaṃ viññāya dhamma-paṭisaṃvedī ca hoti,||
dhamma-rāga-paṭisaṃvedī ca,||
santañ ca ajjhattaṃ dhammesu rāgaṃ||
'Atthi me ajjhattaṃ dhammesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

 

§

 

Idha pana Upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpa-paṭisaṃvedī hi kho hoti||
no ca rūpa-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ rūpesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ rūpesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpa-paṭisaṃvedī hi kho hoti,||
no ca rūpa-rāga-paṭisaṃvedī||
asantañ ca ajjhattaṃ rūpesu rāgaṃ||
'N'atthi me ajjhattaṃ rūpesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu sotena saddaṃ sutvā sadda-paṭisaṃvedī hi kho hoti||
no ca sadda-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ saddesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ saddesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu sotena saddaṃ sutvā saddapaṭisaṃvedī hi kho hoti||
no ca saddarāgapaṭisaṃvedī,||
asantañ ca ajjhattaṃ saddesu rāgaṃ||
'N'atthi me ajjhattaṃ saddesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu ghānena gandhaṃ ghāyitvā gandha-paṭisaṃvedī hi kho hoti||
no ca gandha-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ gandhesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ gandhesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu ghānena gandhaṃ ghāyitvā gandha-paṭisaṃvedī hi kho hoti||
no ca gandha-rāga-paṭisaṃvedī,||
asantañ ca ajjhattaṃ gandhesu rāgaṃ||
'N'atthi me ajjhattaṃ gandhesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasa-paṭisaṃvedī hi kho hoti||
no ca rasa-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ rasesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ rasesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasa-paṭisaṃvedī hi kho hoti||
no ca rasa-rāga-paṭisaṃvedī,||
asantañ ca ajjhattaṃ rasesu rāgaṃ||
'N'atthi me ajjhattaṃ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

Puna ca paraṃ Upavāṇa bhikkhu kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabba-paṭisaṃvedī hi kho hoti||
no ca phoṭṭhabba-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ phoṭṭhabbesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ phoṭṭhabbesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabba-paṭisaṃvedī hi kho hoti||
no ca phoṭṭhabba-rāga-paṭisaṃvedī,||
asantañ ca ajjhattaṃ rasesu rāgaṃ||
'N'atthi me ajjhattaṃ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi.|| ||

[43] Puna ca paraṃ Upavāṇa bhikkhu manasā dhammaṃ viññāya dhamma-paṭisaṃvedī hi kho hoti||
no ca dhamma-rāga-paṭisaṃvedī.|| ||

Asantañ ca ajjhattaṃ dhammesu rāgaṃ:|| ||

'N'atthi me ajjhattaṃ dhammesu rāgo' ti pajānāti.|| ||

Yantaṃ Upavāṇa bhikkhu manasā dhammaṃ viññāya dhamma-paṭisaṃvedī hi kho hoti||
no ca dhamma-rāga-paṭisaṃvedī,||
asantatañ ca ajjhattaṃ dhammesu rāgaṃ||
'N'atthi me ajjhattaṃ dhammesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhi" ti.|| ||

 


Contact:
E-mail
Copyright Statement