Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 92

Paṭhama Dvaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][olds][bodh]

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Dvayaṃ vo bhikkhave desissāmi,||
taṃ suṇātha.|| ||

Kiñ ca bhikkhave dvayaṃ?|| ||

Cakkhuñ ca rūpā ca,||
sotañ ca saddā ca,||
ghānañ ca gandhā ca,||
jivhā ca rasā ca,||
kāyo c'eva phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||

Idaṃ vuccati bhikkhave dvayaṃ.|| ||

Yo bhikkhave evaṃ vadeyya:|| ||

'Aham etaṃ dvayaṃ pacca-k-khāya||
aññaṃ dvayaṃ paññāpessāmī' ti.|| ||

Tassa vācā-vatthukam evassa,||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṃ āpajjeyya.|| ||

Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmin" ti.|| ||

.

 


Contact:
E-mail
Copyright Statement