Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 93

Dutiya Dvaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Dvayaṃ bhikkhave,||
paṭicca viññāṇaṃ sambhoti.|| ||

Kathañ ca bhikkhave,||
dvayaṃ paṭicca viññāṇaṃ sambhoti?|| ||

Cakkhuñ ca paṭicca rūpe uppajjati cakkhu-viññāṇaṃ.|| ||

Cakkhuṃ aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

[68] Rūpā aniccā vipariṇāmino aññathā-bhāvino.|| ||

Itth'etaṃ dvayaṃ calañ c'eva vyayañ ca aniccaṃ vipariṇāmi aññathā-bhāvi||
cakkhu-viññāṇaṃ aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

Yo pi hetu yo pi paccayo cakkhu-viññāṇassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvi.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ||
paṭicca samuppannaṃ||
cakkhu-viññāṇaṃ kuto niccaṃ bhavissati?|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ||
saṅgati||
sannipāto||
samavāyo||
ayaṃ vuccati bhikkhave cakkhu-samphasso.|| ||

Cakkhu-samphasso pi anicco vipariṇāmī aññathā-bhāvī|| ||

Yo pi hetu yo pi paccayo cakkhu-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī,||
aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno cakkhu-samphasso||
kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho ceteti,||
phuṭṭho sañjānāti,||
itthete pi dhammā calā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Sotañ ca paṭicca sadde uppajjati sota-viññāṇaṃ,||
sotaṃ aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

Saddā aniccā vipariṇāmino aññathā-bhāvino,||
itth'etaṃ dvayaṃ calañc'eva vyayañ ca aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

Sota-viññāṇaṃ aniccaṃ vipariṇāmī aññathā-bhāvi,||
yo pi hetu yo pi paccayo sota-viññāṇassa aññathā-bhāvi uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvi.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ sota-viññāṇaṃ kuto niccaṃ bhavissati.|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo,||
ayaṃ vuccati bhikkhave sota-samphasso sota-samphasso pi anicco vipariṇāmī aññathā-bhāvī.|| ||

Yo pi hetu yo pi paccayo sota-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno sota-samphasso kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho sañjānāti,||
phuṭṭho ceteti,||
itthete pi dhammā calā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Ghānañ ca paṭicca gandhe uppajjati ghāna-viññāṇaṃ,||
ghānaṃ aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

Gandhā aniccā vipariṇāmino aññathā-bhāvino,||
itth'etaṃ dvayaṃ calañc'eva vyayañ ca aniccaṃ vipariṇāmi aññathā-bhāvi.|| ||

Ghāna-viññāṇaṃ aniccaṃ vipariṇāmī aññathā-bhāvi,||
yo pi hetu yo pi paccayo ghāna-viññāṇassa aññathā-bhāvi uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvi.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ ghāna-viññāṇaṃ kuto niccaṃ bhavissati.|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave ghāna-samphasso ghāna-samphasso pi anicco vipariṇāmī aññathā-bhāvī.|| ||

Yo pi hetu yo pi paccayo ghāna-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī|| ||

[69] Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno ghāna-samphasso kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho sañjānāti,||
phuṭṭho ceteti,||
itthete pi dhammā calā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Jivhañ ca paṭicca rase uppajjati jivhā-viññāṇaṃ,||
jivhā aniccā vipariṇāmī aññathā-bhāvi rasā aniccā vipariṇāmino aññathā-bhāvino,||
itth'etaṃ dvayaṃ calañc'eva vyayañ ca aniccaṃ vipariṇāmī aññathā-bhāvi.|| ||

Jivhā-viññāṇaṃ aniccaṃ vipariṇāmi aññathā-bhāvī,||
yo pi hetu yo pi paccayo jivhā-viññāṇassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ jivhā-viññāṇaṃ kuto niccaṃ bhavissati.|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave jivhā-samphasso jivhā-samphasso pi anicco vipariṇāmī aññathā-bhāvī.|| ||

Yo pi hetu yo pi paccayo jivhā-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno jivhā-samphasso kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho sañjānāti,||
phuṭṭho ceteti,||
itthete pi dhammā calā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Kāya-khuñ ca paṭicca phoṭṭhabbe uppajjati kāya-viññāṇaṃ,||
kāyaṃ aniccaṃ vipariṇāmi aññathā-bhāvi.|| ||

Phoṭṭhabbā aniccā vipariṇāmino aññathā-bhāvino,||
itth'etaṃ dvayaṃ calañc'eva vyayañ ca aniccaṃ vipariṇāmī aññathā-bhāvī.|| ||

Kāya-viññāṇaṃ aniccaṃ vipariṇāmī aññathā-bhāvī,||
yo pi hetu yo pi paccayo kāya-viññāṇassa aññathā-bhāvī uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ kāya-viññāṇaṃ kuto niccaṃ bhavissati.|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave kāya-samphasso kāya-samphasso pi anicco vipariṇāmī aññathā-bhāvī.|| ||

Yo pi hetu yo pi paccayo kāya-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno kāya-samphasso kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho sañjānāti,||
phuṭṭho ceteti,||
itthete pi dhammā calā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Manañ ca paṭicca dhamme uppajjati mano-viññāṇaṃ,||
mano anicco vipariṇāmī aññathā-bhāvī.|| ||

Dhammā aniccā vipariṇāmino aññathā-bhāvino,||
itth'etaṃ dvayaṃ calañc'eva vyayañ ca aniccaṃ vipariṇāmī aññathā-bhāvī.|| ||

Mano-viññāṇaṃ aniccaṃ vipariṇāmī aññathā-bhāvī,||
yo pi hetu yo pi paccayo mano-viññāṇassa aññathā-bhāvī uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca samuppannaṃ mano-viññāṇaṃ kuto niccaṃ bhavissati.|| ||

Yā kho bhikkhave,||
imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave mano-samphasso mano-samphasso pi anicco vipariṇāmī aññathā-bhāvī.|| ||

Yo pi hetu yo pi paccayo mano-samphassassa uppādāya,||
so pi hetu so pi paccayo anicco vipariṇāmī aññathā-bhāvī.|| ||

Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno mano-samphasso kuto nicco bhavissati.|| ||

Phuṭṭho bhikkhave vedeti,||
phuṭṭho sañjānāti,||
phuṭṭho ceteti,||
itthete pi dhammā valā c'eva vyayā ca aniccā vipariṇāmino aññathā-bhāvino.|| ||

Evaṃ kho bhikkhave dvayaṃ paṭicca viññāṇaṃ sambhotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement