Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 95

Māluṅkya-Putta (Dutiya Saṅgaya) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[72]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[73] Atha kho āyasmā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṃ desetu||
yam ahaṃ Bhagavato Dhammaṃ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyan" ti.|| ||

"Ettha dāni Māluṅkya-putta kiṃ dahare bhikkhū vakkhāma,||
yatra hi nāma tvaṃ bhikkhu jiṇṇo vuddho mahallako addhagato vayo anuppatto saṅkhittena ovādaṃ yā casī" ti?|| ||

"Kiñ cā pahaṃ bhante jiṇṇo vuddho mahallako addhagato vayo anuppatto,||
desetu me bhante Bhagavā saṅkhittena Dhammaṃ,||
desetu me Sugato saṅkhittena Dhammaṃ,||
app'evanāmāhaṃ Bhagavato bhāsitassa atthaṃ ājāneyyaṃ,||
app'evanāmāhaṃ Bhagavato bhāsitassa dāyādo assan" ti.|| ||

"Taṃ kim maññasi Māluṅkya-putta?|| ||

Ye te cakkhu-viññeyyā rūpā adiṭṭhā||
adiṭṭha-pubbā,||
na ca passasi,||
na ca te hoti 'Passeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

Ye te sota-viññeyyā saddā assutā||
a-s-suta-pubbā,||
na ca suṇāsi,||
na ca te hoti 'Suṇeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

Ye te ghāna-viññeyyā gandhā aghāyitā||
aghāyita-pubbā,||
na ca sāyasi,||
na ca te hoti 'Ghāyeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

Ye te jivh-āviññeyyā rasā asāyitā||
asāyita-pubbā,||
na ca sāyasi,||
na ca te hoti 'Sāyeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

Ye te kāya-viññeyyā phoṭṭhabbā asamphuṭṭhā||
asamphuṭṭha-pubbā,||
na ca phusasi,||
na ca te hoti 'Phuseyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

[74] Ye te mano-viññeyyā dhammā aviññātā||
aviññāta-pubbā,||
na ca vijānāsi,||
na ca te hoti 'Vijāneyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṃ vā" ti?|| ||

No h'etaṃ bhante.|| ||

Ettha ca te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
diṭṭhe diṭṭha-mattaṃ bhavissati,||
sute suta-mattaṃ bhavissati,||
mute muta-mattaṃ bhavissati,||
viññāte viññāta-mattaṃ bhavissati.|| ||

Yato kho te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
diṭṭhe diṭṭha-mattaṃ bhavissati,||
sute suta-mattaṃ bhavissati,||
mute muta-mattaṃ bhavissati,||
viññāte viññāta-mattaṃ bhavissati||
tato tvaṃ Māluṅkya-putta na tena.|| ||

Yato tvaṃ Māluṅkaputta na tena,||
tato tvaṃ Māluṅkya-putta na tattha.|| ||

Yato tvaṃ Māluṅkya-putta na tattha,||
tato tvaṃ Māluṅakya-putta nevidha||
na huraṃ||
na ubhayamantarena||
esevanto dukkhassā" ti.|| ||

Imassa khv'āhaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Rūpaṃ disvā sati muṭṭhā piya-nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

[75] Gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Na so rajjati rūpesu rūpaṃ disvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa passato rūpaṃ sevato cāpi vedanaṃ||
Khīyati nopacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati saddesu saddaṃ sutvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa suṇato saddaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

[76] Na so rajjati gandhesu gandhaṃ ghātvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati rasesu rasaṃ bhotvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati phassesu phassaṃ phussa patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa phusato phassaṃ sevato cāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati dhammesu dhammaṃ ñatvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa vijānato dhammaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccatī ti.|| ||

Imassa kho haṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||

"Sādhu sādhu Māluṅkya-putta,||
sādhu kho tvaṃ Māluṅkya-putta mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||

Rūpaṃ disvā sati muṭṭhā piya-nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||

Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||

Na so rajjati rūpesu rūpaṃ disvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa passato rūpaṃ sevato cāpi vedanaṃ||
Khīyati nopacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati saddesu saddaṃ sutvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa suṇato saddaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati gandhesu gandhaṃ ghātvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati rasesu rasaṃ bhotvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati phassesu phassaṃ phussa patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa phusato phassaṃ sevato cāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

Na so rajjati dhammesu dhammaṃ ñatvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||

Yathāssa vijānato dhammaṃ sevatocāpi vedanaṃ||
Khīyati no pacīyati evaṃ so caratī sato||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccatī ti.|| ||

Imassa kho Māluṅkya-putta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho āyasmā Māluṅkya-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Māluṅkya-putto||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva āgārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Māluṅkya-putto arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement