Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 99

Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Samādhiṃ bhikkhave bhāvetha;||
samāhito bhikkhave bhikkhu||
yathā-bhūtaṃ pajānāti.|| ||

Kiñ ca yathā-bhūtaṃ pajānāti?|| ||

'Cakkhuṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Rūpā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Cakkhu-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Cakkhu-samphasso anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Sotaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Saddā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Sota-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Sota-samphasso anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ghānaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Gandhā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ghāna-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ghāna-samphasso anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Jivhā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Rasā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Jivhā-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Jivhā-samphasso anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Kāyo anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Phoṭṭhabbā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Kāya-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Kāya-samphasso anicco' tivyathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Mano anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Dhammā aniccā' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Mano-viññāṇaṃ aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Mano-samphasso anicco' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Samādhiṃ bhikkhave bhāvetha,||
samāhito bhikkhave bhikkhu||
yathā-bhūtaṃ pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement