Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 117

Dutiya Loka-Kāma-Guṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][pts][olds][than] Evaṃ me sutaṃ::|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi::|| ||

2. "Pubbe va me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me cittaṃ bahulaṃ gaccheyya,||
pacc'uppannesu vā,||
appaṃ vā anāgatesu.'|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me attarūpena appamādo sati-cetaso ārakkho karaṇīyo.'|| ||

3. Tasmātiha bhikkhave tumhākam pi||
ye te pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya,||
pacc'uppannesu vā appaṃ vā anāgatesu.|| ||

Tasmātiha bhikkhave tumhākam pi||
ye vo pañcakāma-guṇā cetaso [98] samphuṭṭha-pubbā atītā niruddhā vipariṇatā||
tatra vo attarūpehi appamādo sati-cetaso ārakkho karaṇīyo.|| ||

4. Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

5. Idaṃ vatvā Bhagavā uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

6. Atha kho tesaṅ bhikkhūnaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||

"Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

'Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajeyyā" ti.|| ||

7. Atha kho tesam bhikkhūnaṃ etad ahosi::|| ||

"Ayaṃ kho āyasmā Ānando Satthu c'eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti c'āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yaṃ nūna mayaṃ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmāti.|| ||

8. Atha kho te bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṃsu||
upasaṅkamitvā āyasmatā Ānandena saddhiṃ [99] sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

9. Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Ānandaṃ etad avocuṃ:|| ||

Idaṃ kho no āvuso Ānanda Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Tesaṅ no āvuso amhākaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||

Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.|| ||

Tesaṅ no āvuso amhākaṃ etad ahosi:|| ||

Ayaṃ kho āyasmā Ānando Satthu c'eva saṃvaṇṇito||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yaṃ nūna mayaṃ yen'āyasmā Ānando ten'upasaṅkameyyāma||
upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmāti||
vibhajatāyasmā Ānando ti.|| ||

10. Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno rukkhassa||
tiṭṭhato sāravato ati-k-kammeva mūlaṃ ati-k-kamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya.|| ||

Evaṃ sampadam idaṃ āyasmantānaṃ satthari sammukhībhute taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucchitabbaṃ maññatha.|| ||

So āvuso Bhagavā jānaṃ jānāti passaṅ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi,||
yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipucchey yātha||
yathā vo Bhagavā vyākareyya||
tathā taṃ dhāreyyāthā ti.|| ||

11. Addhā āvuso Ānanda Bhagavā jānaṃ jānāti passaṅ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahma-bhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato,||
so c'eva panetassa kālo ahosi,||
yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyāma||
yathā no Bhagavā vyākareyya tathā naṃ dhāreyyāma.|| ||

Api cāyasmā Ānando Satthu c'eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ,||
vibhajatāyasmā Ānando agaruṃ karitvā ti.|| ||

12. Tena h'āvuso suṇātha sādhukaṃ manasi-karotha bhāsissāmīti.|| ||

[100] 'Evam āvuso' ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

Āyasmā Ānando etad avoca:|| ||

Yaṃ kho vo āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Imassa khv'āhaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃavibhattassa evaṃ vitthārena attham ājānāmi.|| ||

Saḷāyatana-nirodhaṃ kho āvuso Bhagavatā sandhāya bhāsitaṃ:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

14. Imassa khv'āhaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Ākaṅkha-mānā ca pana tumhe āyasmantā Bhagavantaṃ yeva upasaṅkamatha,||
upasaṅkamitvā etam atthaṃ paṭipuccheyyātha,||
yathā vo Bhagavā vyākaroti,||
tathā naṃ dhāreyyathā ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Ānandassa paṭi-s-sutvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

15. Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

Yaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Tesaṅ no bhante amhākaṃ acira-pakkantassa Bhagavato etad ahosi::|| ||

Idaṃ kho no [101] āvuso Bhagavā saṅkhittena uddesam uddisitvā vitthārena attham avibhajitvā uṭṭhāyāsana vihāram paviṭṭho::|| ||

Tasmātiha bhikkhave, ye āyatane veditabbe,||
yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha sotañ ca nirujjhati sadda-sañña ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha ghānañ ca nirujjhati gandha-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha jivhā ca nirujjhati rasa-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha mano ca nirujjhati dhamma-saññā ca virajjati.|| ||

Ye āyatane veditabbe" ti.|| ||

Ko nu kno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṃ vibhajeyyāti.|| ||

16. Tesaṅ no bhante, amhākaṃ etad ahosi::|| ||

Ayaṃ kho āyasmā Ānando Satthu c'eva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti cāyasmā Ānando imassa Bhagavatā sakhkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yaṃ nūna mayaṃ yen'āyasmā Ānando ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmāti.|| ||

17. Atha kho mayaṃ bhante, yen'āyasmā Ānando ten'upasaṅkamimha||
upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipucchimha.|| ||

Tesaṅ no bhante āyasmatā Ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhatto ti.|| ||

Paṇḍito bhikkhave Ānando,||
mahā-pañño bhikkhave Ānando,||
mañce pi tumhe bhikkhave etam atthaṃ paṭipuccheyyātha,||
aham pi taṃ evam eva vyākareyyaṃ yathā taṃ Ānandena vyākataṃ.|| ||

Eso kho cevetassa attho evañ ca naṃ dhāreyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement