Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 121

Rāhul'Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Bhagavato raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Paripakkā kho Rāhulassa vimutti-paripācanīyā dhammā.|| ||

Yan nūn-ā-haṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan" ti?|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiyaṃ piṇḍāya pāvisi.|| ||

Sāvatthi yaṃ piṇḍāya caritvā paccābhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Rāhulaṃ āmantesi:|| ||

"Gaṇhāhi Rāhula nisīdanaṃ,||
yen'Andha-vanaṃ ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evam bhante" ti kho āyasmā Rāhulo Bhagavato paṭi-s-sutvā nisīdanaṃ ādāya Bhagavantaṃ piṭhito piṭhito anubandhi.|| ||

Tena kho pana samayena anekāni devatā-sahassāni Bhagavantaṃ anubandhāni bhavanti.|| ||

"Ajja Bhagavā āyasmantaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī" ti.|| ||

Atha kho Bhagavā Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[106] Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca:|| ||

"Taṃ kim maññasi Rāhula?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

[25] "Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Rūpā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Cakkhu-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ cakkhu-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṃ,||
saṅkhāra-gatam,||
viññāṇa-gataṃ,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saddā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sota-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sota-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ sota-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṃ,||
saṅkhāra-gatam,||
viññāṇa-gataṃ,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Ghānaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Gandhā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghāna-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghāna-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ ghāna-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṃ,||
saṅkhāra-gatam,||
viññāṇa-gataṃ,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Jivhā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Rasā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ jivhā-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṃ,||
saṅkhāra-gatam,||
viññāṇa-gataṃ,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Kāyo nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Kāya-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Kāya-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Mano nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kal [107] laṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Dhammā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ mano-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṃ,||
saṅkhāra-gatam,||
viññāṇa-gataṃ,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Evam passaṃ Rāhula sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ Rāhula sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ Rāhula sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ Rāhula sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ Rāhula sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ Rāhula sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Idam avoca Bhagavā.|| ||

Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandi.|| ||

Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṃ vimucci.|| ||

Anekānañ ca devatā-sahassānaṃ virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi:|| ||

"Yaṃ kiñci samudaya-dhammaṃ,||
sabbantaṃ nirodha-dhamman" ti.|| ||

 


Contact:
E-mail
Copyright Statement