Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 138

Dutiya Palāsinā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yaṃ bhikkhave na tumhākaṃ||
taṃ pajahatha,||
taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Kiñ ca bhikkhave na tumhākaṃ?|| ||

Rūpā bhikkhave na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Saddā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Gandhā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Rasā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Phoṭṭhabbā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissati.|| ||

Dhammā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

 

§

 

Seyyathā pi, bhikkhave, yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhāpalāsaṃ,||
taṃ jano hareyya vā||
ḍaheyya vā||
yathāppaccayaṃ vā kareyya,||
api nu tumhākaṃ evam assa:|| ||

'Amhe jano harati||
vā ḍahati||
vā yathāppaccayaṃ vā||
karotī'" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Na hi no h'etaṃ bhante attā vā attaniyaṃ vā" ti.|| ||

"Evam eva kho bhikkhave rūpā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Saddā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Gandhā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Rasā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Phoṭṭhabbā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissati.|| ||

Dhammā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti" ti.|| ||

 


Contact:
E-mail
Copyright Statement