Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 146

Paṭhama Sappāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nibbāna-sappāyaṃ vo bhikkhave paṭipadaṃ desissāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu cakkhuṃ aniccānti passati,||
rūpā aniccāti passati,||
cakkhu-viññāṇaṃ aniccānti passati,||
cakkhu-samphasso aniccoti passati,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccānti passati.|| ||

Sotaṃ aniccānti passati,||
saddā aniccāti passati,||
sota-viññāṇaṃ aniccānti passati,||
sota-samphasso aniccoti passati,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccānti passati.|| ||

Ghānaṃ aniccānti passati,||
ghandha aniccāti passati,||
ghāna-viññāṇaṃ aniccānti passati,||
ghāna-samphasso aniccoti passati,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccāti passati.|| ||

Jivhā aniccānti passati,||
rasā aniccāti passati,||
jivhā-viññāṇaṃ aniccānti passati,||
jivhā-samphasso aniccoti [134] passati,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccānti passati.|| ||

Kāyo aniccoti passati,||
phoṭṭhabbā aniccāti passati,||
kāya-viññāṇaṃ aniccānti passati,||
kāyo-samphasso aniccoti passati,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccānti passati.|| ||

Mano aniccoti passati,||
dhammā aniccāti passati,||
mano-viññāṇaṃ aniccāti passati,||
mano-samphasso aniccoti passati,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccānti passati.|| ||

Ayaṃ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement