Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 154

Dhamma-Kathika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[141]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Dhamma-kathiko!

Dhamma-kathiko' ti bhante vuccati.

Kittāvatā nu kho bhante, Dhamma-kathiko hotī" ti?|| ||

 

§

 

"Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

"Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Sotassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

"Ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Ghānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

"Jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Jivhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

"Kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Kāyassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

"Manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṃ vacanāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement