Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 187

Paṭhama Samudda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"'Samuddo! Samuddo!' ti bhikkhave||
a-s-sutavā puthujjano bhāsati||
n'eso bhikkhave ariyassa vinaye samuddo,||
mahā eso bhikkhave udakarāsi,||
mahā udakaṇṇavo.|| ||

Cakkhu bhikkhave purisassa samuddo,||
tassa rūpamayo vego.|| ||

Yo taṃ rūpa-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
cakkhu samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Sotaṃ bhikkhave purisassa samuddo,||
tassa saddamayo vego.|| ||

Yo taṃ sadda-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
sota samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Ghānaṃ bhikkhave purisassa samuddo,||
tassa gandhamayo vego.|| ||

Yo taṃ gandha-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
ghāna samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Jivhā bhikkhave purisassa samuddo,||
tassa rasamayo vego.|| ||

Yo taṃ rasa-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
jivhā samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Kāyaṃ bhikkhave purisassa samuddo,||
tassa phoṭṭhabbamayo vego.|| ||

Yo taṃ phoṭṭhabba-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
kāyo samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Mano bhikkhave purisassa samuddo,||
tassa dhammamayo vego.|| ||

Yo taṃ dhamma-mayaṃ vegaṃ sahati,||
ayaṃ vuccati bhikkhave atari||
mano samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ||
saūmibhayaṃ duttaraṃ accatari||
Sa vedagū vusitabrahma-cariyo||
'Lokantagū pāragato' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement