Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 193

Udāyī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

[166]


[1][pts][bodh][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Ānando āyasmā ca Udāyī Kosambīyaṃ viharanti Ghosit'ārāme.|| ||

[2][pts][bodh][than][olds] Atha kho āyasmā Udāyī sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā [āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ] vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[3][pts][bodh][than][olds] Eka-m-antaṃ nisinno kho āyasmā Udāyī āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Yatheva nu kho āvuso Ānanda ayaṃ kāyo Bhagavatā aneka-pariyāyena akkhāto vivaṭo pakāsito:|| ||

'Iti pi ayaṃ kāyo anattā' ti.|| ||

Sakkā evam evaṃ viññāṇam pi ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti?|| ||

"Yatheva kho āvuso Udāyī ayaṃ kāyo Bhagavatā aneka-pariyāyena akkhāto vivaṭo pakāsito:|| ||

'Iti pāyaṃ kāyo anattā' ti.|| ||

Sakkā evam evaṃ viññāṇam pi ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[4][pts][bodh][than][olds] Cakkhuñ c'āvuso paṭicca rūpe ca uppajjati cakkhu-viññāṇan" ti?|| ||

[167] "Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
cakkhu-viññāṇassa uppādāya||
so ca hetu||
so ca paccayo||
sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya,||
api nū kho cakkhu-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[5][pts][bodh][than][olds] Sotañ c'āvuso paṭicca sadde ca uppajjati sota-viññāṇan" ti?|| ||

"Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
sota-viññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya, api nū kho sota-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[6][pts][bodh][than][olds] Ghānañ c'āvuso paṭicca gandhe ca uppajjati ghāna-viññāṇan" ti?|| ||

"Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
ghāna-viññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya, api nu kho ghāna-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[7][pts][bodh][than][olds] Jivhañ c'āvuso paṭicca rase ca uppajjati jivhā-viññāṇan" ti?|| ||

"Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
jivhā-viññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya, api nū kho jivhā-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[8][pts][bodh][than][olds] Kāyañ c'āvuso paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇan" ti?|| ||

"Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
kāya-viññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya, api nū kho kāya-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[9][pts][bodh][than][olds] Manañ c'āvuso paṭicca dhamme ca uppajjati mano-viññāṇan" ti?|| ||

"Evam āvuso" ti.|| ||

Yo cāvuso hetu||
yo ca paccayo||
mano-viññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyya, api nū kho mano-viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Iminā pi kho etaṃ āvuso pariyāyena Bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ:|| ||

'Iti pidaṃ viññāṇaṃ anattā' ti" ti.|| ||

[10][pts][bodh][than][olds] Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya,||
so tattha passeyya mahantaṃ kadali-k-khandhaṃ ujuṃ navakaṃ akukkukajātaṃ.|| ||

Tam enaṃ mūle [168] chindeyya||
mūle chetvā agge chindeyya||
agge chetvā pattavaṭṭiṃ vinibbhujjeyye.|| ||

So tattha pheggum nādhigaccheyya.|| ||

Kuto sāraṃ.|| ||

[11][pts][bodh][than][olds] Evam eva kho āvuso bhikkhu chasu phass'āyatanesu n'evaattāṇaṃ na ataniyaṃ samanupassati,||
so evaṃ asamanupassanto na kiñci loke upādiyati,||
anupādiyaṃ na paritassati,||
aparitassaṃ paccattaṃ n'eva parinibkhāyati:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ||
itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement