Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 199

Kumm'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[177]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhuta-pubbaṃ bhikkhave, kummo kacchapo||
sāyaṇha-samayaṃ anunadītīre gocara-pasuto ahosi;||
sigālo pi kho bhikkhave||
sāyaṇha-samayaṃ anunadītīre gocara-pasuto hoti.|| ||

Addasā kho bhikkhave kummo kacchapo||
sigālaṃ durato va gocara-pasutaṃ,||
disvāna soṇḍi pañcamāni [178] aṅgāni sake kapāle samodahitvā appossukko tuṇhī bhuto saṃkasāyati.|| ||

Sigālo pi kho bhikkhave addasa kummaṃ kacchapā durato va.|| ||

Disvāna yena kummo kacchapo ten'upasaṅkami,||
upasaṅkamitvā kummaṃ kacchapaṃ pacc'upaṭṭhito ahosi:|| ||

'Yadāyaṃ kummo kacchapo soṇaḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ abhininnāmessati,||
tatth'eva naṃ gahetvā uddālitvā khādissāmī' ti.|| ||

Yadā kho bhikkhave kummo kacchapo soṇḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ na abhininnāmesi,||
atha sigālo kummamhā nibbijja pakkami otāraṃ alabha-māno.|| ||

Evam eva kho bhikkhave tumhe pi Māro Pipāmā satataṃ samitaṃ pacc'upaṭṭhito;|| ||

'App'evanāmāhaṃ imesaṃ||
cakkhuto vā otāraṃ labheyyaṃ,||
sotato vā otāraṃ labheyyaṃ,||
ghānato vā otāraṃ labheyyaṃ,||
jivhāto vā otāraṃ labheyyaṃ,||
kāyato vā otāraṃ labheyyaṃ,||
manato vā otāraṃ labheyyaṃ' ti.|| ||

 

§

 

Tasmātihabhikkhave indriyesu gutta-dvārā viharatha.|| ||

Cakkhunā rūpaṃ disvā mā nimitataggāhino ahuvattha, mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhatha cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjatha.|| ||

Sotena saddaṃ sutvā mā nimitataggāhino ahuvattha,||
mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjatha.|| ||

Ghānena gandhaṃ ghāyitvā mā nimitataggāhino ahuvattha,||
mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhati ghān'indriyaṃ,||
ghānandriye saṃvaraṃ āpajjatha.|| ||

Jivhāya rasaṃ sāyitvā mā nimitataggāhino ahuvattha,||
mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhati jivh'indriyaṃ,||
jivhandriye saṃvaraṃ āpajjatha.|| ||

Kāyena phoṭṭhabbaṃ phusitvā mā nimitataggāhino ahuvattha,||
mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjatha.|| ||

Manasā dhammaṃ viññāya mā nimitataggāhino ahuvattha,||
mānuvyañjanaggāhino,||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjatha,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjatha.|| ||

Yato kho tumhe bhikkhave, indriyesu gutta-dvārā viharissatha,||
atha tumhehi pi māro pāpimā nibbijja pakkamissati otāraṃ alabha-māno kummam-bhāva sigālo" ti.|| ||

 

[179] "Kummova aṅgāni sake kapāle||
Samodahaṃ bhikkhu mano vitakko||
Anissito aññam aheṭhayāno||
Parinibbuto na upavadeyya kañci" ti.|| ||

 


Contact:
E-mail
Copyright Statement