Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 204

Kiṃ Suk'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[191]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Atha kho aññataro bhikkhu yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

"Kittāvatā nu kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti?|| ||

"Yato kho āvuso bhikkhu||
channaṃ phass'āyatanānaṃ [192]||
samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti,||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti.|| ||

Atha kho so bhikkhu a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

"Kittāvatā nū kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti?|| ||

"Yato kho āvuso bhikkhu||
pañcannaṃ upādāna-k-khandhānaṃ||
samudayagña ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti,||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti.|| ||

Atha kho so bhikkhu a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

"Kittāvatā nū kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti?|| ||

"Yato kho āvuso bhikkhu||
catunnaṃ mahā-bhūtānaṃ||
samudayagña ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti,||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti.|| ||

Atha kho so bhikkhu a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
[193] yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

"Kittāvatā nū kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti?|| ||

"Yato kho āvuso bhikkhu||
"yaṃ kiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhammanti"||
yathā-bhūtaṃ pajānāti,||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti.|| ||

 

§

 

Atha kho so bhikkhu a-santuṭṭho||
tassa bhikkhuno pañha-vyākaraṇena||
yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho||
so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

'Kittāvatā nu kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti?|| ||

Evaṃ vutte bhante so bhikkhu maṃ etad avoca:|| ||

'Yato kho āvuso bhikkhu||
channaṃ phass'āyatanānaṃ||
samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti.|| ||

Atha khv'āhaṃ bhante a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
yena aññataro bhikkhu ten'upasaṅakami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

'Kittāvatā nu kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti?|| ||

Evaṃ vutte bhante so bhikkhu maṃ etad avoca:|| ||

'Yato ca kho āvuso bhikkhu||
pañcannaṃ upādāna-k-khandhānaṃ||
samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti.|| ||

Atha khv'āhaṃ bhante a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
yena aññataro bhikkhu ten'upasaṅakami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

'Kittāvatā nu kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti?|| ||

Evaṃ vutte bhante so bhikkhu maṃ etad avoca:|| ||

'Yato ca kho āvuso bhikkhu||
catunnaṃ mahā-bhūtānaṃ||
samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti.|| ||

Atha khv'āhaṃ bhante a-santuṭṭho||
tassa bhikkhussa pañha-vyākaraṇena||
yena aññataro bhikkhu ten'upasaṅakami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:|| ||

'Kittāvatā nu kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti?|| ||

Evaṃ vutte bhante so bhikkhu maṃ etad avoca:|| ||

'Yaṃ kiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhammanti||
yathā-bhūtaṃ pajānāti,||
ettāvatā kho āvuso bhikkhuno||
dassanaṃ su-visuddhaṃ hotī' ti.|| ||

Atha khv'āhaṃ bhante a-santuṭṭho||
tassa bhikkhuno pañha-vyākaraṇena||
yena Bhagavā ten'upasaṅkami.|| ||

Kittāvatā nu kho bhante bhikkhuno||
dassanaṃ su-visuddhaṃ hotī" ti?|| ||

 

§

 

"Seyyathā pi bhikkhu purisassa kiṃ suko adiṭṭhapubbo assa,||
so yena aññataro puriso kiṃ sukassa dassāvī ten'upasaṅkameyya,||
upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya:|| ||

'Kīdiso bho purisa, kiṃ suko" ti?|| ||

So evaṃ vadeyya:|| ||

'Kāḷako kho ambho purisa, kiṃ suko,||
seyyathā pi jhāmakhāṇū' ti.|| ||

Tena kho pana bhikkhu, samayena||
tādiso vassa kiṃ suko||
yathā pi tassa purisassa dassanaṃ.|| ||

Atha kho so bhikkhu puriso a-santuṭṭho||
tassa purisassa pañha-vyākareṇana||
yena aññataro puriso kiṃ sukassa dassāvī ten'upasaṅkameyya,||
upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya:|| ||

'Kīdiso bho purisa, kiṃ suko' ti?|| ||

So evaṃ vadeyya:|| ||

'Lohitako ambho purisa, kiṃ suko||
seyyathā pi maṃsapesī' ti.|| ||

Tena kho pana bhikkhu samayena||
tādiso vassa kiṃ suko||
yathā tassa purisassa dassanaṃ.|| ||

Atha kho so bhikkhu puriso a-santuṭṭho||
tassa purisassa pañha-vyākareṇana||
yena aññataro puriso kiṃ sukassa dassāvī ten'upasaṅkameyya,||
upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya:|| ||

'Kīdiso bho purisa, kiṃ suko' ti?|| ||

So evaṃ vadeyya:|| ||

'Odīrakajāto ko ambho purisa, kiṃ suko||
ādinnasipāṭiko,||
seyyathā pi sirīso' ti.|| ||

Tena kho pana bhikkhu samayena||
tādiso vassa kiṃ suko||
yathā tassa purisassa dassanaṃ.|| ||

Atha kho so bhikkhu puriso a-santuṭṭho||
tassa purisassa [194] pañha-vyākareṇana||
yena aññataro puriso kiṃ sukassa dassāvī ten'upasaṅkameyya,||
upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya:|| ||

'Kīdiso bho purisa, kiṃ suko' ti?|| ||

So evaṃ vadeyya:|| ||

'Bahalapattapalāso ko ambho purisa, kiṃ suko||
sandacchāyo||
seyyathā pi nigrodho' ti.|| ||

Tena kho pana bhikkhu samayena||
tādisovassa kiṃ suko||
yathā tassa purisassa dassanaṃ.|| ||

Evam eva kho bhikkhu||
yathā yathā adhimuttānaṃ tesaṃ sappurisānaṃ||
dassanaṃ su-visuddhaṃ||
tathā tathā kho tehi||
sappurisehi vyākataṃ.|| ||

Seyyathā pi bhikkhū rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ||
daḷha pākāratoraṇaṃ chadvāraṃ,||
tatr'assa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā.|| ||

Puratthimāya disāya āgantvā sīghaṃ||
dūtayugaṃ taṃ dovārikaṃ||
evaṃ vadeyya:|| ||

'Kaham bho purisa,||
imassa nagarassa nagarasāmī" ti?|| ||

So evaṃ vadeyya:|| ||

'Eso bhante majjhe siṅghāṭake nisinno' ti.|| ||

Atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathā-bhūtaṃ vacanaṃ nīyyātetvā yathā-gata-maggaṃ paṭipajjeyya.|| ||

Pacchimāya disāya āgantvā sīghaṃ||
dūtayugaṃ taṃ dovārikaṃ||
evaṃ vadeyya:|| ||

'Kaham bho purisa,||
imassa nagarassa nagarasāmī" ti?|| ||

So evaṃ vadeyya:|| ||

'Eso bhante majjhe siṅghāṭake nisinno' ti.|| ||

Atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathā-bhūtaṃ vacanaṃ nīyyātetvā yathā-gata-maggaṃ paṭipajjeyya.|| ||

Uttarāya disāya āgantvā sīghaṃ||
dutayugaṃ taṃ dovārikaṃ||
evaṃ vadeyya:|| ||

'Kaham bho purisa,||
imassa nagarassa nagarasāmī" ti?|| ||

So evaṃ vadeyya:|| ||

'Eso bhante majjhe siṅghāṭake nisinno' ti.|| ||

Atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathā-bhūtaṃ vacanaṃ nīyyātetvā yathā-gata-maggaṃ paṭipajjeyya.|| ||

Dakkhiṇāya disāya āgantvā sīghaṃ||
dūtayugaṃ taṃ dovārikaṃ||
evaṃ vadeyya:|| ||

'Kaham bho purisa,||
imassa nagarassa nagarasāmī" ti?|| ||

So evaṃ vadeyya:|| ||

'Eso bhante majjhe siṅghāṭake nisinno' ti.|| ||

Atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathā-bhūtaṃ vacanaṃ nīyyātetvā yathā-gata-maggaṃ paṭipajjeyya.|| ||

 


 

Upamā kho myāyaṃ bhikkhu katā atthassa viññāpanāya,||
ayañ cevettha attho:|| ||

'Nagaran' ti kho bhikkhu||
imassetaṃ cātu-m-mahā-bhutikassa kāyassa adhivacanaṃ.|| ||

Mātāpettika-sambhavassa||
odana-kummās-ūpacayassa||
anicc'ucchādana||
parimaddana-bhedana-viddaṃsana-dhammassa.|| ||

'Chadvāran' ti kho bhikkhu,||
chann'etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Dovāriko' ti kho bhikkhu||
satiyā etaṃ adhivacanaṃ.|| ||

[195] 'Sīghaṃ dutayugan' ti kho bhikkhu||
samatha-vipassanān'etaṃ adhivacanaṃ.|| ||

'Nagarasāmi' ti kho bhikkhu viññāṇass'etaṃ adhivacanaṃ.|| ||

'Majjhe siṅghāṭako' ti kho bhikkhu||
catunn'etaṃ mahā-bhūtānaṃ adhivacanaṃ:||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

'Yathā-bhutavacanan' ti kho bhikkhu||
Nibbānass'etaṃ adhivacanaṃ.|| ||

'Yathā-gata-maggo' ti kho bhikkhu||
ariyass'etaṃ aṭṭhaṅgikassa Maggassa adhivacanaṃ||
syeyathīdaṃ:|| ||

Sammā-diṭṭhiyā,||
sammā-saṅkappā,||
sammā-vācā,||
sammā-kammantā,||
sammā-ājīvā,||
sammā-vāyāmā,||
sammā-sati,||
sammā-samādhissā" ti.|| ||

 


Contact:
E-mail
Copyright Statement