Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 205

Vīṇ'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[195]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhu-viññeyyesu rūpesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye cakkhu-viññeyyehi rūpehi.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sota-viññeyyesu saddesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye sota-viññeyyehi saddehi.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghāna-viññeyyesu gandhesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye ghāna-viññeyyehi gandhesu.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhā-viññeyyesu rasesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye jivhā-viññeyyehi rasesu.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāya-viññeyyesu phoṭṭhabbesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye kāya-viññeyyehi phoṭṭhabbehi.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā mano-viññeyyesu dhammesu uppajjeyya||
chando vā||
rāgo vā||
doso vā||
moho vā||
paṭighaṃ vā cetaso,||
tato cittaṃ nivāraye.|| ||

Sabhayo ceso Maggo||
sappaṭi-bhayo ca||
sakaṇṭako ca||
sagahano ca||
ummaggo ca||
kummaggo ca||
dubhitiko ca,||
a-sappurisasevito ceso Maggo||
na ceso Maggo sappurisehi sevito,||
na tvaṃ arahasīti tato cittaṃ||
nivāraye mano-viññeyyehi dhammehi.|| ||

 

§

 

Seyyathā pi, bhikkhave, kiṭṭhaṃ sampannaṃ,||
kiṭṭh'arakkhako ca pamatto||
goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ [196] otaritvā yāva-datthaṃ madaṃ āpajjeyya.|| ||

Evam eva kho, bhikkhave, a-s-sutavā puthujjano chasu phass'āyatanesu asaṃvutakārī pañcasu kāma-guṇesu yāva-datthaṃ madaṃ āpajjati.|| ||

Seyyathā pi, bhikkhave, kiṭṭhaṃ sampannaṃ kiṭṭh'arakkhako ca appamatto||
goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otareyya.|| ||

Tam enaṃ kiṭṭh'arakkhako nāsāya suggahītaṃ gaṇheyya,||
nāsāya suggahītaṃ gahetvā upari ghaṭāyaṃ su-niggahitaṃ niggaṇheyya,||
upari ghaṭāyaṃ su-niggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya,||
daṇḍena sutāḷitaṃ tāḷetvā ossajeyya.|| ||

Dutiyam pi kho bhikkhave goṇo kiṭṭhādo aduṃ kiṭṭhaṃ otareyya,||
tam enaṃ kiṭṭh'arakkhako nāsāya suggahitaṃ gaṇheyya,||
nāsāya suggahitaṃ gahetvā upari ghaṭāyaṃ su-niggahitaṃ niggaṇaheyya,||
upari ghaṭāyaṃ su-niggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya,||
daṇḍena sutāḷitaṃ tāḷetvā ossajyeya.|| ||

Tatiyam pi kho bhikkhave goṇo kiṭṭhādo aduṃ kiṭṭhaṃ otareyya,||
tam enaṃ kiṭṭh'arakkhako nāsāya suggahitaṃ gaṇheyya,||
nāsāya suggahitaṃ gahetvā upari ghaṭāyaṃ su-niggahitaṃ niggaṇaheyya,||
upari ghaṭāyaṃ su-niggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya,||
daṇḍena sutāḷitaṃ tāḷetvā ossajyeya.|| ||

Evaṃ hi so bhikkhave goṇo kiṭṭhādo gāmagato vā arañña-gato vā ṭhāna bahulo vā assa nisajjabahulo,||
na taṃ kiṭṭhaṃ puna otareyya||
tam eva purimaṃ daṇḍa-samphassaṃ samanussaranto.|| ||

Evam eva kho bhikkhave yato bhikkhuno chasu phass'āyatanesu cittaṃ udujjitaṃ hoti sudujjitaṃ ajjhattaṃ eva santiṭṭhati sannisīdati ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, rañño vā||
rāja-mahā-mattassa vā||
vīṇāya saddo a-s-sutapubbo assa,||
so vīṇāsaddaṃ suṇeyya,||
so evaṃ vadeyya:|| ||

'Ambho kissa nu kho eso saddo||
evaṃ rajanīyo||
evaṃ kamanīyo||
evaṃ mada- [197] nīyo||
evaṃ mucchanīyo||
evaṃ bandhanīyo' ti?|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Esā kho bhante vīṇā nāma yassā eso sadde||
evaṃ rajanīyo||
evaṃ kamanīyo||
evaṃ madanīyo||
evaṃ mucchanīyo||
evaṃ bandhanīyo' ti.|| ||

So evaṃ vadeyya:|| ||

'Gacchatha me bho taṃ vīṇaṃ āharathā' ti.|| ||

Tassa taṃ vīṇaṃ āharayyeṃ,||
tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ kho sā bhante vīṇā yassā eso saddo||
evaṃ rajanīyo||
evaṃ kamanīyo||
evaṃ mucchanīyo||
evaṃ bandhanīyo' ti.|| ||

So evaṃ vadeyya:|| ||

'Alaṃ me bho tāya vīṇāya,||
tam eva me saddaṃ āharathā' ti.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ kho bhante vīṇā nāma||
anekasambhārā||
mahāsambhārā,||
anekehi||
sambhārehi||
samāraddhā vadati.|| ||

Seyyath'īdaṃ:|| ||

Doṇiñ ca||
paṭicca cammañ ca||
paṭicca daṇḍañ ca||
paṭicca upaveṇañ ca||
paṭicca tantiyo ca||
paṭicca koṇañ ca||
paṭicca purisassa ca||
tajjaṃ vāyāmaṃ paṭicca evāyaṃ bhante vīṇā nāma||
anekasambhārā||
mahāsambhārā,||
anekehi sambhārehi||
samāraddhā vadatī' ti.|| ||

So taṃ vīṇaṃ dasadhā vā||
satadhā vā phāleyya,||
dasadhā vā||
satadhā tam vā phāletvā||
sakalikaṃ sakalikaṃ kāreyya||
sakalikaṃ sakalikaṃ karitvā agginā ḍaheyya,||
agginā ḍahetvā masiṃ kareyya,||
masiṃ karitvā mahāvāte vā opuneyya,||
nadiyā vā sīgha-sotāya pavāheyya.|| ||

So evaṃ vadeyya:|| ||

'Asakirāyaṃ bho vīṇā nāma,||
yath'evaṃ yaṃ kiñci vīṇā nāma,||
ettha ca mahājano ati-velaṃ pamatto palāḷito' ti.|| ||

Evam eva kho bhikkhave bhikkhu||
rūpaṃ samantesati yāvatā rūpassa gati.|| ||

Vedanā samantesati yāvatā vedanāya gati.|| ||

Saññaṃ samantesati yāvatā saññāya gati.|| ||

Saṅkhāre samantesati yāvatā saṅkhārānaṃ gati.|| ||

Viññāṇaṃ samantesati yāvatā viññāṇassa gati.|| ||

Tassa rūpaṃ samantesato yāvatā rūpassa gati.|| ||

Vedanaṃ samantesato yāvatā vedanassa gati.|| ||

Saññaṃ samantesato yāvatā saññāṇassa gati.|| ||

Saṅkhāre samantesato yāvatā saṅkhārassa gati.|| ||

Viññāṇaṃ samannesato yāvatā viññāṇassa gati.|| ||

Yam pissa taṃ [198] hoti:||
'Ahan' ti vā||
'Maman' ti vā||
'Asamī' ti vā||
tam pi tassa na hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement