Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 6

Sallattena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[207]

[1][pts][nypo][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave puthujjano||
sukham pi vedanāṃ vediyati,||
dukkham pi vedanaṃ vediyati,||
adukkha-m-asukham pi vedanaṃ vediyati.|| ||

4. Sutavā bhikkhave ariya-sāvako||
sukham pi vedanaṃ [208] vediyati,||
dukkham pi vedanaṃ vediyati,||
adukkha-m-asukham pi vedanaṃ vediyati|| ||

5. Tatra bhikkhave ko viseso,||
ko adhippāyo,||
kiṃ nānā-karaṇaṃ sutavato ariya-sāvakassa||
a-s-sutavatā puthujjanenā" ti?|| ||

6. "Bhagavam-mūlakā no bhante dhammā||
Bhagavaṃ-ntettikā||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante Bhagavattaṃ yeva paṭibhātu etassa bhāsitassa||
attho Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

7. "A-s-sutavā bhikkhave puthujjano dukkhāya vedanāya||
phuṭṭho samāno socati kilamati||
paridevati urattāḷī-kandati||
sammohaṃ āpajjati,||
so dve vedanā vediyati:||
kāyikañ ca||
ceta-sikañ ca.|| ||

8. Seyyathā pi bhikkhave purisaṃ sallena||
vijjheyyuṃ,||
tam enam dutiyena sallena vijjheyyuṃ||
evaṃ hi so bhikkhave puriso dve salle vedanā vediyati.|| ||

Evam eva kho bhikkhave a-s-sutavā puthujjano dukkhāya vedanāya||
phuṭṭho samāno socati kilamati,||
paridevati urattāḷī-kandati,||
sammohaṃ āpajjati,||
so dve vedanā vediyati:||
kāyikañ ca||
ceta-sikañ ca.|| ||

Tassā-y-eva kho pana dukkhāya vedanāya||
phuṭṭho samāno paṭighavā hoti||
tam enaṃ dukkhāya vedanāya paṭighavantaṃ||
yo dukkhāya vedanāya paṭigh-ā-nusayo so anuseti.|| ||

So dukkhāya vedanāya phuṭṭho samāno kāma-sukhaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

Na hi bhikkhave pajānāti a-s-sutavā puthujjano aññatra kāma-sukhā dukkhāya vedanāya nissaraṇaṃ,||
tassa kāma-sukhaṃ abhinandato.|| ||

Yo sukhāya vedanāya rāg-ā-nusayo so anuseti||
so tāsaṃ vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānāti||
tassa tāsaṃ vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ appajānato||
yo adukkha-m-asukhāya vedanāya avijj-ā-nusayo so anuseti.|| ||

So sukhaṃ ce vedanaṃ vediyati saṃyutto naṃ vediyati,||
dukkhaṃ ce vedanaṃ vediyati saṃyutto naṃ vediyati,||
aduk- [209] kha-m-asukhaṃ ce vedanaṃ vediyati saṃyutto naṃ vediyati.|| ||

Ayaṃ vuccati bhikkhave
'A-s-sutavā puthujjano saṃyutto jātiyā
jarāya
maraṇena
sokehi
paridevehi
dukkhehi
domanassehi
upāyāsehi
saṃyutto dukkhasmā'
ti vadāmi.|| ||

 

§

 

9. Sutavā ca kho bhikkhave ariya-sāvako dukkhāya vedanāya phuṭṭho samāno na socati||
na kilamati||
na paridevati||
na urattāḷī-kandati||
na sammohaṃ āpajjati:||
so ekaṃ vedanaṃ vediyati:||
kāyikaṃ,||
na cetasikaṃ.|| ||

10. Seyyathā pi, bhikkhave, purisaṃ sallena vijjheyyuṃ,||
na tam enam dutiyena sallena anuvijjheyyuṃ.|| ||

Evaṃ hi so bhikkhave puriso ekaṃ sallena vedanaṃ vediyati.|| ||

Evam eva kho bhikkhave sutavā ariya-sāvako dukkhāya vedanāya phuṭṭho samāno na socati||
na kilamati||
na paridevati,||
na urattāḷī-kandati,||
na sammohaṃ āpajjati;||
so ekaṃ vedanaṃ vediyati:||
kāyikaṃ,||
na cetasikaṃ.|| ||

Tassā-y-eva kho pana dukkhāya vedanāya paṭighavā na hoti,||
tam enaṃ dukkhāya vedanāya apaṭighavantaṃ||
yo dukkhāya vedanāya paṭigh-ā-nusayo so nānuseti.|| ||

So dukkhāya vedanāya phuṭṭho samāno kāma-sukhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pajānāti bhikkhave sutavā ariya-sāvako aññatra kāma-sukhā dukkhāya vedanāya nissaraṇaṃ||
tassa kāma-sukhaṃ nabhinandato||
yo sukhāya vedanāya rāg-ā-nusayo so nānuseti.|| ||

So tāsaṃ vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti,||
tassa tāsaṃ vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānato||
yo adukkha-m-asukhāya vedanāya avijj-ā-nusayo so nānuseti.|| ||

So sukhañ ce vedanaṃ vediyati visaṃyutto naṃ vediyati,||
dukkhañ ce vedanaṃ [210] vediyati visaññūtto naṃ vediyati,||
adukkha-m-asukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati.|| ||

Ayaṃ vuccati bhikkhave 'sutavā ariya-sāvako visaṃyutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
visaṃyutto dukkhasmā' ti vadāmi.|| ||

11. Ayaṃ kho bhikkhave viseso,||
ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa||
a-s-sutavatā puthujjanno" ti.|| ||

 

"Na vedanaṃ vediyati sapañño.||
Sukham pi dukkham pi bahu-s-suto pi||
Ayañ ca dhīrassa puthujjanena||
Mahā viseso kusalassa hoti.|| ||

Saṅkhāta Dhammassa bahu-s-sutassa||
Sampassato lokam imaṃ parañca||
Iṭṭhassa dhammā na mathenti cittaṃ||
Aniṭṭhato no paṭighātam eti.|| ||

Tassānurodhā atha vā virodhā||
Vidhūpitā atthagatā na santi||
Padañ ca ñatvā virajaṃ asokaṃ||
Sammā pajānāti bhavassa pāragu" ti.|| ||

 


Contact:
E-mail
Copyright Statement