Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
2. Raho-Gata Vagga

Sutta 11

Raho-Gataka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[216]

[1][bit][pts][than][nypo][bodh][olds] Evaṃ me sutaṃ:|| ||

[2] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[3] Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante raho-gatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi:|| ||

'Tisso vedanā vuttā Bhagavatā,||
[1] sukhā vedanā,||
[2] dukkhā vedanā,||
[3] adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā Bhagavatā.|| ||

Vuttaṃ kho pan'etaṃ Bhagavatā:|| ||

"Yaṃ kiñci vedayitaṃ taṃ dukkhasmin" ti.|| ||

Kiṃ nu kho etaṃ ca Bhagavatā sandhāya bhāsitaṃ:|| ||

"Yaṃ kiñ ca vedayitaṃ taṃ dukkhasmin'" ti?"|| ||

 

§

 

[4] "Sādhu, sādhu bhikkhu!|| ||

Tisso imā bhikkhu vedanā vuttā mayā,||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā mayā.|| ||

Vuttaṃ kho pan'etaṃ bhikkhu mayā|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva||
aniccataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva||
khaya-dhammataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva||
vaya-dhammataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva||
virāga-dhammataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva [217]||
nirodha-dhammataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

Taṃ kho pan'etaṃ bhikkhu mayā saṅkhārānaṃ yeva||
vipariṇāma-dhammataṃ sandhāya bhāsitaṃ:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

 

§

 

[5] Atha kho pana bhikkhu mayā anupubba||
saṅkhārānaṃ nirodho akkhāto.|| ||

Paṭhamaṃ-jhānaṃ samāpannassa||
vācā niruddhā hoti.|| ||

Dutiyaṃ-jhānaṃ samāpannassa||
vitakka-vicārā niruddhā honti.|| ||

Tatiyaṃ-jhānaṃ samāpannassa||
pīti niruddhā hoti.|| ||

Catutthaṃ-jhānaṃ samāpannassa||
assāsa-passāsā niruddhā honti.|| ||

Ākāsanañ-c'āyatanaṃ samāpannassa||
rūpa-saññā niruddhā hoti.|| ||

Viññāṇañ-c'āyatanaṃ samāpannassa||
Ākāsanañ-c'āyatana-saññā niruddhā hoti.|| ||

Ākiñcaññ'āyatanaṃ samāpannassa||
Viññāṇañ-c'āyatana-saññā niruddhā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa||
Ākiñcaññ'āyatana-saññā niruddhā hoti.|| ||

Saññā-vedayita-nirodhaṃ samāpannassa||
saññā ca vedanā ca niruddhā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo niruddho hoti,||
doso niruddho hoti,||
moho niruddho hoti.|| ||

 

§

 

[6] Atha kho pana bhikkhu mayā anupubba-saṅkhārānaṃ vūpasamo akkhāto.|| ||

Paṭhamaṃ-jhānaṃ samāpannassa||
vācā vūpasantā hoti.|| ||

Dutiyaṃ-jhānaṃ samāpannassa||
vitakka-vicārā vūpasantā honti.|| ||

Tatiyaṃ-jhānaṃ samāpannassa||
pīti vūpasantā hoti.|| ||

Catutthaṃ-jhānaṃ samāpannassa||
assāsa-passāsā vūpasantā honti.|| ||

Ākāsanañ-c'āyatanaṃ samāpannassa||
rūpa-saññā vūpasantā hoti.|| ||

Viññāṇañ-c'āyatanaṃ samāpannassa||
Ākāsanañ-c'āyatana-saññā vūpasantā hoti.|| ||

Ākiñcaññ'āyatanaṃ samāpannassa||
Viññāṇañ-c'āyatana-saññā vūpasantā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa||
Ākiñ caññ'āyatana-saññā vūpasantā hoti.|| ||

Saññā-vedayita-nirodhaṃ samāpannassa||
saññā ca vedanā ca vūpasantā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo vūpasanto hoti||
doso vūpasanto hoti,||
moho vūpasanto hoti.|| ||

 

§

 

[7] Cha yimā bhikkhu passaddhiyo:|| ||

Paṭhamaṃ-jhānaṃ samāpannassa||
vācā paṭippassaddhā hoti.|| ||

Dutiyaṃ-jhānaṃ samāpannassa||
vitakka-vicārā paṭippassaddhā honti.|| ||

Tatiyaṃ-jhānaṃ samāpannassa||
pīti paṭippassaddhā hoti.|| ||

Catutthaṃ samāpannassa||
assāsa-passāsā paṭippassaddhā [218] honti.|| ||

Saññā-vedayita-nirodhaṃ samāpannassa||
saññā ca vedanā ca paṭippassaddhā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo paṭi-p-passaddho hoti,||
doso paṭi-p-passaddho hoti,||
moho paṭi-p-passaddho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement