Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
2. Raho-Gata Vagga

Sutta 14

Āgāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts][bodh][nypo] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, āgantukāgāraṃ.|| ||

Tattha puratthimāya disāya āgantvā vāsaṃ kappenti,||
pacchi-māya pi disāya āgantvā vāsaṃ kappenti,||
uttarāya pi disāya āgantvā vāsaṃ kappenti,||
dakkhiṇāya pi disāya āgantvā vāsaṃ kappenti,||
khattiyā pi agantvā vāsaṃ kappenti,||
brāhmaṇā pi āgantvā vāsaṃ kappenti,||
vessā pi āgantvā vāsaṃ kappenti,||
suddā pi āgantvā vāsaṃ kappenti.|| ||

Evam eva kho bhikkhave imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti:||
sukhā pi vedanā uppajjanti,||
dukkhā pi vedanā uppajnti,||
adukkha-m-asukhā pi vedanā uppajjanti,||
sāmisā pi sukhā vedanā uppajjanti,||
nirāmisā pi sukhā vedanā uppajjanti,||
sāmisā pi dukkhā vedanā uppajjanti,||
nirāmisā pi dukkhā vedanā uppajjanti,||
sāmisā pi adukkha-m-asukhā vedanā uppajjanti,||
nirāmisā pi adukkha-m-asukhā vedanā uppajjantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement