Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 21

Moḷiya-Sīvaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[230]

[1][pts][bodh][than][nypo] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Moliya-Sīvako paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Moḷiya-Sīvako paribbājako Bhagavantaṃ etad avoca:|| ||

"Santi hi bho Gotama eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
sabbantaṃ pubbe kata-hetu' ti.|| ||

Idha pana bhavaṃ Gotamo kim āhā" ti?|| ||

 

§

 

"Pitta-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā pitta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjanti.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā pitta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Semha-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā semha-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā semha-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino:|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Vāta-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā vāta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā vāta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Sannipātikāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā sanni-pātikāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā sanni-pātikāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Utu-pariṇāma-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā utu-pariṇāma-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā utu-pariṇāma-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Visama-parihāra-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā visama-parihāra-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā visama-parihāra-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Opakka-mikāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā opakka-mikāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā opakka-mikāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi.|| ||

Kamma-vipāka-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||

Sāmam pi kho etaṃ Sīvaka veditabbaṃ,||
yathā kamma-vipāka-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||

Lokassa pi kho etaṃ Sīvaka sacca-sammataṃ,||
yathā kamma-vipāka-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||

Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ-diṭṭhino|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbantaṃ pubbe kata-hetu,' ti.|| ||

Yaṇ ca sāmaṃ ñātaṃ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṃ||
tañ ca atidhāvanti.|| ||

Tasmā tesaṃ samaṇa-brāhmaṇānaṃ 'micchā' ti vadāmi" ti.|| ||

Evaṃ vutte Moliya-Sīvako paribbājako Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
evam eva gotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


 

Pittaṃ semhañ ca vāto ca||
sannipātā utuni ca||
Visamaṃ opakkamiko ca||
kamma-vipākena aṭṭhamī ti.|| ||

 


Contact:
E-mail
Copyright Statement