Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 30

Nāsenti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[247]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||

Katamāni pañca?|| ||

Rūpa-balaṃ,||
bhoga-balaṃ,||
ñāti-balaṃ,||
putta-balaṃ,||
sīla-balaṃ.|| ||

 

§

 

[248] Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca sīla-balena.|| ||

Nāsenteva naṃ kule na vāsenti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga-balena ca||
na ca sīla-balena.|| ||

Nāsenteva naṃ kule na vāsenti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca,||
na ca sīla-balena.|| ||

Nāsenteva naṃ kule na vāsenti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga-balena ca||
rūpa-balena ca||
putta-balena ca||
na ca sīla-balena.|| ||

Nāsenteva naṃ kule na vāsenti.|| ||

Yato ca kho bhikkhave mātu-gāmo rūpa-balena samannāgato hoti||
bhoga-balena ca||
rūpa-balena ca||
putta-balena ca||
sīla balena ca.|| ||

Vāsentava naṃ kule na nāsenti.|| ||

Sīla-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca rūpa-balena.|| ||

Vāsentava naṃ kule na nāsenti.|| ||

Sīla-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca bhoga-balena.|| ||

Vāsentava naṃ kule na nāsenti.|| ||

Sīla-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca rūpa-balena.|| ||

Vāsentava naṃ kule na nāsenti.|| ||

Sīla-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca putta-balena.|| ||

Vāsentava naṃ kule na nāsenti.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement