Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 31

Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||

Katamāni pañca?|| ||

Rūpa-balaṃ,||
bhoga-balaṃ,||
ñāti-balaṃ,||
putta-balaṃ,||
sīla-balaṃ.|| ||

 


 

Na bhikkhave mātu-gāmo||
rūpa-bala-hetu vā||
bhoga-bala-hetu vā||
ñāti-bala-hetu vā||
putta-bala-hetu vā||
kāyassa bhedā parammaraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Sīla-bala-hetu kho bhikkhave mātu-gāmo||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement