Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 32

Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave ṭhānāni||
dullabhāni akatapuññena mātu-gāmena.|| ||

Katamāni pañca?|| ||

'Patirūpe kule jāyeyyan' ti||
idaṃ bhikkhave paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātu-gāmena.|| ||

'Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gaccheyyan' ti||
idaṃ bhikkhave dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātu-gāmena.|| ||

Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ ganatvā||
asapatti āgāraṃ ajjhāvaseyyan' ti||
idaṃ bhikkhave tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātu-gāmena.|| ||

Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gantvā||
asapatti agāraṃ ajjhāvasanti||
puttavatī assan' ti||
idaṃ bhikkhave catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātu-gāmena.|| ||

Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gantvā||
asapatti agāraṃ ajjhāvasanti||
puttavatī||
samānā sāmikaṃ abhibhuyya vatteyyan' ti||
idaṃ bhikkhave pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātu-gāmena.|| ||

Imāni kho bhikkhave pañca ṭhānāni||
dullabhāni akatapuññena mātu-gāmena.|| ||

 

§

 

Pañc'imāni bhikkhave ṭhānāni||
sulabhāni katapuññena mātu-gāmena.|| ||

Katamāni pañca?|| ||

'Patirūpa kule jāyeyyan' ti||
idaṃ bhikkhave paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātu-gāmena.|| ||

'Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gaccheyyan' ti||
idaṃ bhikkhave dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātu-gāmena.|| ||

'Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gantvā||
asapatti agāraṃ ajjhāvaseyyan' ti||
idaṃ bhikkhave tatiyaṃ ṭhānaṃ sulabaṃ katapuññena mātu-gāmena.|| ||

'Patirūpa kule jāyitvā||
patirūpaṃ kulaṃ gantvā||
asapatti agāraṃ ajjhāvasanti||
puttavatī assan' ti||
idaṃ bhikkhave catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātu-gāmena.|| ||

'Patirūpa kule [250] jāyitvā||
patirūpaṃ kulaṃ gantvā||
asapatti agāraṃ ajjhāvasanti||
puttavatī samānā sāmikaṃ abhibhuyya vatteyyan' ti||
idaṃ bhikkhave pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātu-gāmena.|| ||

Imāni kho bhikkhave pañca ṭhānāni sulabhāni katapuññena mātu-gāmenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement