Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
38. Jambukhādaka Saṃyutta

Sutta 15

Sakkāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[259]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||

Atha kho Jambukhādako paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jambukhādako paribbājako āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"'Sakkāyo sakkāyo' ti āvuso Sāriputta vuccati.|| ||

Katamaṃ nu kho āvuso sakkāyo" ti?|| ||

"Pañc'ime āvuso upādāna-k-khandhā sakkāyo vutto Bhagavatā,||
seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādana-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
[260] viññāṇ'ūpādāna-k-khandho.|| ||

Imā kho āvuso pañc'ūpādāna-k-khandho sakkāyo vutto Bhagavatātī" ti.|| ||

"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etassa sakkāyassa pariññāyā" ti?|| ||

"Atthi kho āvuso Maggo||
atthi paṭipadā||
etassa sakkāyassa pariññāyā" ti.|| ||

"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etassa sakkāyassa pariññāyā" ti?|| ||

"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etassa sakkāyassa pariññāyā,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho āvuso Maggo||
ayaṃ paṭipadā||
etassa sakkāyassa pariññāyā" ti.|| ||

"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etassa sakkāyassa pariññāyā,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement