Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 5

Paṭhama Kāmabhū Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

[1][pts][niza] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Kāmabhu Macchikāsaṇḍe viharati Ambāṭakavane.|| ||

Atha kho Citto gahapati yen'āyasmā Kāmabhu ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhu etad avoca:|| ||

"Vuttam idaṃ gahapati:|| ||

Nelaṅgo setapacchādo||
ekāro vattatī ratho|| ||

Anīghaṃ passa āyantaṃ||
chinnasotaṃ abandhananti.|| ||

Imassa kho gahapati saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

"Kin nu kho etaṃ bhante Bhagavatā bhāsitan" ti?|| ||

"Evaṃ gahapatī" ti.|| ||

"Tena hi bhante muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmī" ti.|| ||

Atha kho Citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ Kāmabhuṃ etad avoca:|| ||

[292] "'Nelaṅgan' ti kho bhante sīlānam etaṃ adhivacanaṃ.|| ||

'Setapacchādo' ti kho bhante vimuttiyā etaṃ adhivacanaṃ.|| ||

'Ekāro' ti kho bhante satiyā etaṃ adhivacanaṃ.|| ||

'Vattatī' ti kho bhante abhi-k-kama paṭikkamassetaṃ adhivacanaṃ.|| ||

'Ratho' ti kho bhante imassetaṃ cātu-m-mahā-bhutikassa kāyassa adhivacanaṃ||
mātā-petti-kasambhavassa||
odana-kummāsūpacayassa||
anicc'ucchādana-parimaddana-bhedana-viddhaṃsana dhammassa.|| ||

Rāgo kho bhante nīgho||
doso nīgho||
moho nīgho,||
te khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā,||
tasmā khīṇ'āsavo bhikkhu anīgho ti vuccati.|| ||

Āyantanti kho bhante arahato etaṃ adhivacanaṃ.|| ||

'Soto' ti kho bhante taṇhāya etaṃ adhivacanaṃ,||
sā khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā,||
tasmā khīṇ'āsavo bhikkhu chinnasoto ti vuccati.|| ||

Rāgo kho bhante bandhanaṃ,||
doso bandhanaṃ,||
moho bandhanaṃ,||
te khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā,||
tasmā khīṇ'āsavo bhikkhu abandhanoti vuccati.|| ||

Iti kho bhante yan taṃ Bhagavatā vuttaṃ:|| ||

Nelaṅgo setapacchādo||
ekāro vattatī ratho|| ||

Anīghaṃ passa āyantaṃ||
chinnasotaṃ abandhananti.|| ||

Imassa khv'āhaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||

"Lābhā vata te gahapati,||
su-laddhante gahapati,||
yassa te gambhīre Buddha-vacane paññā-cakkhu kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement