Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 6

Dutiya Kamabhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][bit][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Kāmabhu Macchikāsaṇḍe viharati ambāṭaka vane.|| ||

Atha kho Citto gahapati yen'āyasmā kāmabhu ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Kāmabhuṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā Kāmabhu etad avoca:|| ||

"Kati nu kho bhante saṅkhārā" ti?|| ||

"Tayo kho gahapati saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Katamo pana bhante kāya-saṅkhāro?|| ||

Katamo vacī-saṅkhāro?|| ||

Katamo citta-saṅkhāro" ti?|| ||

"Assāsa-passāsā kho gahapati kāya-saṅkhāro||
vitakka-vicārā vacī-saṅkhāro,||
saññā ca vedanā ca citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Kasmā pana bhante assāsa-passāsā, kāya-saṅkhāro?|| ||

Kasmā vitakka-vicārā vacī-saṅkhāro?|| ||

Kasmā saññā ca vedanā ca citta-saṅkhāro" ti?|| ||

"Assāsa-passāsā kho gahapati kāyikā,||
ete dhammā kāya-paṭibaddhā,||
tasmā assāsa-passāsā kāya-saṅkhāro.|| ||

Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṃ bhindati,||
tasmā vitakka-vicārā vacī-saṅkhāro.|| ||

Saññā ca vedanā ca cetasikā,||
ete dhammā citta-paṭibaddhā,||
tasmā saññā ca vedanā ca citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Kathaṃ pana bhante saññā-vedayita-nirodha-samāpatti hotī" ti?|| ||

"Na kho gahapati saññā-vedayita nirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti:|| ||

'Ahaṃ saññā-vedayita-nirodhaṃ samāpajjassan' ti vā||
'Ahaṃ saññā-vedayita-nirodhaṃ samāpajjāmī' ti vā||
'Ahaṃ saññā-vedayita-nirodhaṃ samāpanno' ti [294] vā,||
atha khvassa pubb'eva tathā cittaṃ bhāvitaṃ hoti||
yaṃ taṃ tathattāya upanetī" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Saññā-vedayita-nirodhaṃ samāpajjantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṃ nirujjhanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||

"Saññā-vedayita-nirodhaṃ samāpajjantassa kho gahapati bhikkhuno||
vacī-saṅkhāro paṭhamaṃ nirujjhati,||
tato kāya-saṅkhāro,||
tato citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Soyaṃ bhante mato kāla-kato,||
yoc'āyaṃ bhikkhu saññā-vedayita-nirodhaṃ samāpanno,||
imesaṃ kiṃ nānā-karaṇan" ti?|| ||

"Yvāyaṃ gahapati mato kāla-kato,||
tassa kāya-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu parikkhīṇaṃ usmā vūpasantā,||
indriyāni viparibhinnāni||
yo ca khvāyaṃ gahapati bhikkhu saññā-vedayita-nirodhaṃ samāpanno,||
tassa pi kāya-saṅkhāro niruddho paṭi-p-passaddho,||
vacī-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu aparikkhīṇaṃ,||
usmā avūpasantā,||
indriyāni vi-p-pasannāni.|| ||

Yvāyaṃ gahapati,||
mato kāla-kato,||
yoc'āyaṃ bhikkhū saññā-vedayita-nirodhaṃ samāpanno,||
idaṃ tesaṃ nānā-karaṇan" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Kathaṃ pana bhante saññā-vedayita-nirodha-samāpattiyā vuṭṭhānaṃ hotī" ti?|| ||

"Na kho gahapati saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti:||
'Ahaṃ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahi'ssan' ti vā||
'Ahaṃ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahāmī' ti vā||
'Ahaṃ saññā-vedayita-nirodha-samāpattiyā vuṭṭhito vā' ti,||
atha khvassa pubb'eva tathā cittaṃ bhāvitaṃ hoti||
yaṃ taṃ tathattāya upanetī" ti.|| ||

[295] "Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṃ uppajjanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno||
citta-saṅkhāro paṭhamaṃ uppajjati,||
tato kāya-saṅkhāro,||
tato vacī-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṃ pana bhante bhikkhuṃ||
kati phassā phusantī" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṃ kho gahapati bhikkhuṃ||
tayo phassā phusanti||
suññato phasso||
animitto phasso||
appaṇihito phasso" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa pana bhante bhikkhuno||
kiṃ ninnaṃ cittaṃ hoti||
kiṃ ponaṃ||
kiṃ pabbhāran" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa kho gahapati bhikkhuno||
viveka-ninnaṃ cittaṃ hoti||
viveka ponaṃ||
viveka-pabbhāran" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
āyasmantaṃ Kāmabhuṃ uttariṃ pañhaṃ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā pana bhante||
kati dhammā bahu-kārā" ti?|| ||

"Addhā kho tvaṃ gahapati||
yaṃ paṭhamaṃ pucchitabbaṃ||
taṃ pacchā pucchasi,||
api ca tyāhaṃ vyākarissāmi,||
saññā-vedayita-nirodha-samāpattiyā kho gahapati||
dve dhammā bahu-kārā||
samatho ca||
vipassanā cā" ti.|| ||

 


Contact:
E-mail
Copyright Statement