Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 6

Pacchā-Bhūmaka (or Mataka) Suttaṃ aka Asibandhaka-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvarikambavane [312] atha kho asibandhaka putto gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Asibandhaka-putto gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Brāhmaṇā bhante pacchā-bhumakā||
kāmaṇḍalukā||
sevālamālikā||
udako rohakā||
aggi-paricārakā||
te mataṃ kāla-kataṃ uyyāpenti||
nāma saññāpenti||
nāma saggaṃ||
nāma okkāmenti.|| ||

Bhagavā pana bhante||
arahaṃ||
Sammā Sambuddho||
pahoti tathā kātuṃ||
yathā sabbo loko kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjeyyā" ti.|| ||

"Tena hi gāmaṇi taṃyevettha paṭipucchissāmi,||
yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi gāmaṇī?|| ||

Idhassa puriso pāṇ-ā-tipātī||
adinn'ādāyī||
kāmesu micchā-cārī||
musā-vādī||
pisunā-vāco||
pharusā-vāco||
sampha-p-palāpī||
abhijjhālū||
vyāpanna-citto||
micchā-diṭṭhiko,||
tam enaṃ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṃ puriso kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjatu' ti.|| ||

Taṃ kim maññasi gāmaṇī?|| ||

Api nū so puriso mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjeyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Seyyathā pi gāmaṇī,||
puriso mahatiṃ puthusilaṃ gambhīre||
udaka-rahade||
pakkhipeyya,||
tam enaṃ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ummujja bho puthusile||
uplava bho [313] puthusile,||
thalamuplava bho puthusile' ti.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Apinu sā puthu-sīlā mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
ummujjeyya vā||
uplaveyya vā||
thalaṃ vā uplaveyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Evam eva kho gāmaṇī yo so puriso pāṇ-ā-tipātī||
adinn'ādāyī||
kāmesu micchā-cārī||
musā-vādī||
pisunā-vāco||
pharusā-vāco||
sampha-p-palāpī||
abhijjhālū||
vyāpanna-citto||
micchā-diṭṭhiko,||
kiñ cāpi taṃ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṃ puriso kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjatu' ti.

Atha kho so puriso kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Idhassa puriso pāṇ-ā-tipātā paṭivirato||
adinn'ādānā paṭivirato||
kāmesu micchā-cārā paṭivirato||
musā-vādā paṭivirato||
pisunā-vācā paṭivirato||
pharusā vācā paṭivirato||
sampha-p-palāpā paṭivirato||
anabhijjhālū||
avyāpanna-citto||
sammā-diṭṭhiko,||
tam enaṃ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṃ puriso kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatu' ti.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Api nu so puriso mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparissakkanahetu vā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjeyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Seyyathā pi gāmaṇi, puriso sappikumbhaṃ vā||
telakumbhaṃ vā||
gambhiraṃ udaka-rahadaṃ||
ogāhetvā bhindeyya,||
tatrassa yā||
sakkharā vā||
kaṭhalā vā sā adhogāmī assa,||
yañ ca khvāssa tatra sappi vā||
telaṃ vā||
taṃ uddham- [314] gāmī assa,||
tam enaṃ mahā-jana-kāyo||
saṅgamma samāgamma āyāceyya||
thomeyya pañjaliko anuparisakkeyya:|| ||

'Osīda bho sappi tela,||
saṃsīda bho sappi tela||
adhogaccha bho sappi telā' ti.|| ||

Taṃ kim maññasi gāmaṇī?|| ||

Api nu taṃ sappi telaṃ mahā janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
osīdeyya vā||
saṃsīdeyya vā||
adho vā gaccheyya" ti?|| ||

"No h'etaṃ bhante."|| ||

"Evam eva kho gāmaṇi,||
yo so puriso pāṇ-ā-tipātā paṭivirato||
adinn'ādānā paṭivirato||
kāmesu micchā-cārā paṭivirato||
musā-vādā paṭivirato||
pisunā-vācā paṭivirato||
pharusā vācā paṭivirato||
sampha-p-palāpā paṭivirato||
anabhijjhālū||
avyāpanna-citto||
sammā-diṭṭhiko,||
kiñ cāpi taṃ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṃ puriso kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatu" ti,||
Atha kho so puriso kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjeyayyā" ti.|| ||

Evaṃ vutte Asibandhaka-putto gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement