Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 10

Manicūḷaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[325]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayena||
rājantepure||
rājaparisāyaṃ||
sanni-sinnānaṃ||
sanni-patitānaṃ||
ayam antarā kathā udapādi:|| ||

"Kappati samaṇānaṃ Sakya-puttiyānaṃ jāta-rūpa-rajataṃ,||
sādiyanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ.|| ||

Patigaṇhanti samaṇā Sakya-puttiyā jāta-rūpa-rajatan" ti.|| ||

Tena kho pana samayena Manicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho Manicūḷako gāmaṇī taṃ parisaṃ etad avoca:|| ||

"Mā ayyā evaṃ avacuttha,||
na kappati samaṇānaṃ Sakya-puttiyānaṃ jāta-rūpa-rajataṃ,||
na sādiyanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
na patigaṇhanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
nikkhittamaṇi-suvaṇṇā samaṇā Sakya-puttiyā apetajāta-rūpa-rajatā" ti.|| ||

Asakkhi kho Manicūḷako gāmaṇi taṃ parisaṃ saññapetuṃ.|| ||

Atha kho Manicūḷako gāmaṇi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[326] Eka-m-antaṃ nisinno kho Manicūḷako gāmaṇi Bhagavantaṃ etad avoca:|| ||

"Idha bhante rājantepure||
rājaparisāyaṃ||
sanni-sinnānaṃ||
sanni-patinānaṃ||
ayam antarā kathā udapādi:|| ||

'Kappati samaṇānaṃ Sakya-puttiyānaṃ jāta-rūpa-rajataṃ,||
sādiyanti samaṇā sākya-puttiyā jāta-rūpa-rajataṃ,||
patigaṇhanti samaṇā Sakya-puttiyā jāta-rūpa-rajatan' ti.|| ||

Evaṃ vuttāhaṃ bhante taṃ parisaṃ etad avoca:|| ||

'Mā ayyā evaṃ avacuttha,||
na kappati samaṇānaṃ Sakya-puttiyānaṃ jāta-rūpa-rajataṃ,||
na sādiyanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
na patigaṇhanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
nikkhittamaṇi-suvaṇṇā samaṇā Sakya-puttiyā apetajāta-rūpa-rajatā' ti.|| ||

Asakkhiṃ kho haṃ taṃ bhante parisaṃ saññapetuṃ.|| ||

Kacc'āhaṃ bhante evaṃ vyākaramāno vuttavādī c'eva Bhagavato homi.|| ||

Na ca Bhagavantaṃ abhūtena abbh'ācikkhāmi,||
Dhammassa c'ānudhammaṃ vyākaromi,||
na ca koci saha dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āga-c-chatī" ti.|| ||

"Taggha tvaṃ gāmaṇi||
evaṃ vyākaramāno vuttavādī c'eva me hosi,||
na ca maṃ abhūtena abbh'ācikkhasi,||
Dhammassa c'ānudhammaṃ vyākarosi,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgacchati.|| ||

Na hi kappati gāmaṇi samaṇānaṃ Sakya-puttiyānaṃ jāta-rūpa-rajataṃ,||
na sādiyanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
na patigaṇhanti samaṇā Sakya-puttiyā jāta-rūpa-rajataṃ,||
nikkhitta maṇisuvaṇṇā samaṇā sākya-puttiyā apetajāta-rūpa-rajatā.|| ||

Yassa kho gāmaṇi jāta-rūpa-rajataṃ kappati,||
pañca pi tassa kāma-guṇā kappanti.|| ||

Yassa pañcakāma-guṇā kappanti,||
ekaṃsen'etaṃ gāmaṇi dhāreyyāsi:||
'Assamaṇa-dhammo||
asakkiya-puttiya-dhammo' ti.|| ||

Api c'āhaṃ gāmaṇi evaṃ vadāmi:

Tiṇaṃ tiṇatthikena pariyesitabbaṃ,||
dāruṃ dārutthikena pariyesitabbaṃ,||
sakaṭaṃ sakaṭatthikena pariyesitabbaṃ||
puriso purisatthikena [327] pariyesitabbo.|| ||

Natvevāhaṃ gāmaṇi kenaci pariyāyena||
jāta-rūpa-rajataṃ sāditabbaṃ pariyesitabbanti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement