Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 13

Pātali (or Manāpa) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Koliyesu viharati Uttarakaṃ nāma Koliyānaṃ nigame.|| ||

2. Atha kho Pāṭaliyo gāmaṇi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Pāṭaliyo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante||
'Samaṇo Gotamo māyaṃ jānātī' ti.|| ||

Ye te bhante evam ahaṃsu:|| ||

'Samaṇo Gotame māyaṃ jānātī' ti,||
kacci te bhante Bhagavato vutta-vādino||
na ca Bhagavantaṃ abhūtena abbh'ācikkhanti,||
dhammassa c'ānudhammaṃ vyākaronti,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āga-c-chatī||
anabbhakkhātukāmā hi mayaṃ bhante Bhagavantan" ti.|| ||

3. "Ye te gāmaṇi evam ahaṃsu:|| ||

'Samaṇo Gotamo māyaṃ jānātī' ti,||
vutta-vādino c'eva me te,||
na ca maṃ abhūtena abbh'ācikkhanti,||
dhammassa c'ānudhammaṃ vyākaronti,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āga-c-chatī" ti.|| ||

[341] "Saccaṃ yeva kira bho mayaṃ tesaṃ samaṇa-brāhmaṇānaṃ na saddahāma:|| ||

'Samaṇo Gotame māyaṃ jānātī' ti,|| ||

Samaṇo khalu bho Gotamo māyāvī" ti.|| ||

"Yo nu kho gāmaṇi evaṃ vadeti:|| ||

'Ahaṃ māyaṃ jānāmī' ti,|| ||

so evaṃ vadeti,|| ||

'Ahaṃ māyāvī' ti,|| ||

'Tath'eva taṃ Bhagavā hoti,||
tatheva taṃ Sugata hotī' ti?|| ||

 

§

 

Tena hi gāmaṇi taññevettha paṭipucchissāmi,||
yathā te khameyya||
tathā naṃ vyākareyyāsi.|| ||

1.

(i)

Taṃ kim maññasi gāmaṇi?|| ||

Jānāsi tvaṃ gāmaṇi,||
Koliyānaṃ lambacūḷake bhaṭe" ti?|| ||

"Jānāmahaṃ bhante Koliyānaṃ lambacūḷake bhaṭe" ti.|| ||

"Taṃ kim maññasi gāmaṇi?|| ||

Kim atthīyā Koliyānaṃ lambacūḷakā bhaṭā" ti?|| ||

"Ye ca bhante Koliyānaṃ corā te ca paṭisedhetuṃ,||
yāni ca Koliyānaṃ duteyyāni tāni vahātuṃ,||
etadatthāya Bhante Koliyānaṃ lambacūḷakā bhaṭā" ti.|| ||

"Taṃ kim maññasi gāmaṇi?|| ||

Jānāsi tvaṃ Koliyānaṃ lambacūḷake bhaṭe||
sīlavante vā te||
du-s-sīle vā" ti?|| ||

"Jānamahaṃ bhante Koliyānaṃ lambacūḷake bhaṭe||
du-s-sīle pāpa-dhamme,||
ye ca loke du-s-sīlā pāpa-dhammā Koliyānaṃ lambacūḷakā bhaṭā||
tesaṃ aññatarā" ti.|| ||

"Yo nu kho gāmaṇi evaṃ vadeyya:|| ||

'Pāṭaliyo gāmaṇi jānāti Koliyānaṃ lambacūḷake bhaṭe||
du-s-sīle pāpa-dhamme,||
Pāṭaliyo pi gāmaṇi||
du-s-sīlo pāpa-dhammo' ti,|| ||

sammā nu kho so vadamāno vadeyyā" ti.|| ||

"No h'etaṃ bhante.|| ||

Aññe bhante Koliyānaṃ lambacūḷakā bhaṭā,||
añño hamasmi||
aññathā-dhammā Koliyānaṃ lambacūḷakā bhaṭā,||
aññathā-dhammo hamasmī" ti.|| ||

[342] 9. "Tvaṃ hi nāma gāmaṇi lacchasi|| ||

'Pāṭaliyo gāmaṇi jānāti Koliyānaṃ lambacūḷake bhaṭe||
du-s-sīle pāpa-dhamme,||
na ca Pāṭaliyo gāmaṇi||
du-s-sīlo pāpa-dhammo' ti.|| ||

Kasmā Tathāgato na lacchati|| ||

'Tathāgato māyaṃ jānāti,||
na ca Tathāgato māyāvī' ti?|| ||

Māyañ c'āhaṃ gāmaṇi pajānāmi,||
māyāya ca vipākaṃ,||
yathā paṭipanno ca māyāvī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

(ii)

10. Pāṇ-ā-tipātañ c'āhaṃ gāmaṇi pajānāmi,||
pāṇ-ā-tipātassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

11. Adinn'ādānañ c'āhaṃ gāmaṇi pajānāmi,||
adinn'ādānassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

12. Kāmesu micchā-cārañ c'āhaṃ gāmaṇi pajānāmi,||
kāmesu micchā-cārassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

13. Musā-vādañ c'āhaṃ gāmaṇi pajānāmi,||
musā-vādassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

14. Pisunā-vācañ c'āhaṃ gāmaṇi pajānāmi,||
pisunā-vācāya ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

15. Pharusa-vācañ c'āhaṃ gāmaṇi pajānāmi,||
pharusavācāya ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

[343] 16. Sampha-p-palāpañ c'āhaṃ gāmaṇi pajānāmi,||
sampha-p-palāpassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

17. Abhijjhañ c'āhaṃ gāmaṇi pajānāmi,||
abhijjhāya ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

18. Vyāpāda-padosañc'āhaṃ gāmaṇi pajānāmi,||
vyāpāda-padosassa ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

19. Micchā-diṭṭhiñc'āhaṃ gāmaṇī pajānāmi,||
micchā-diṭṭhiyā ca vipākaṃ,||
yathā paṭipanno ca pāṇ-ā-tipātī kāyassa bhedā||
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

2.

20. Santi gāmaṇi eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Yo koci pāṇamatipāteti,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati,||
yo koci adinnaṃ ādiyati,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati,||
yo koci kāmesu micchā carati||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati,||
yo koci musā bhaṇati,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī ti.|| ||

(i)

21. Dissati kho pana gāmaṇi idh'ekacco mālī kuṇḍalī sunahāto suvilitto kappita-kesamassū itthi-kāmehi rājā maññe paricārento,||
tam ekaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti?|| ||

Tam [344] enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso rañño paccatthikaṃ pasayha jīvitā voropesi.|| ||

Tassa rājā atta-mano abhihāramadāsi.|| ||

Ten'āyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti.|| ||

(ii)

22. Dissati kho pana gāmaṇi idh'ekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chijjamāno,||
tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindatī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho, ayaṃ puriso rājaverī itthiṃ vā purisaṃ vā jīvitā voropesi,||
tena naṃ rājāno gahetvā eva-rūpaṃ kamma-kāraṇaṃ kārontī' ti.|| ||

23. Taṃ kim maññasi gāmaṇi?|| ||

Api nū te eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

24. "Tatra gāmaṇi ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yo koci pāṇamatipāteti,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī' ti,|| ||

saccaṃ vā te āhaṃsu musā vā" ti?|| ||

"Musā bhante."|| ||

"Ye pana te tucchaṃ musā vilapanti,||
sīlavanto vā||
te du-s-sīlā vā" ti?|| ||

[345] "Dussīlā bhante."|| ||

"Ye pana te du-s-sīlā pāpa-dhammā micchā-paṭipannā vā te sammā-paṭipannā vā" ti?|| ||

"Micchā-paṭipannā bhante."|| ||

"Ye pana te micchā-paṭipannā micchā-diṭṭhikā vā te sammā-diṭṭhikā vā" ti?|| ||

"Micchā-diṭṭhikā bhante."|| ||

Ye pana te micchā-diṭṭhikā kallannu tesu pasiditun" ti?|| ||

"No h'etaṃ bhante."|| ||

(iii)

25. Dissati kho pana gāmaṇi idh'ekacco mālī kuṇḍalī sunahāto suvilitto kappita-kesamassū itthi-kāmehi rājā maññe paricārento,||
tam ekaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso rañño paccatthikaṃ pasayha jīvitā voropesi.|| ||

Tassa rājā atta-mano abhihāramadāsi.|| ||

Ten'āyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti.|| ||

(iv)

26. Dissati kho pana gāmaṇi idh'ekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chijjamāno,||
tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindatī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho, ayaṃ puriso gāmā vā araññā vā adinnaṃ theyya-saṅkhātaṃ ādiyi.|| ||

Tena taṃ rājāno gahetvā eva-rūpaṃ kamma-kāraṇaṃ kārenti' ti.|| ||

27. Taṃ kim maññasi gāmaṇi?|| ||

Api nū te eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

[346] 28. "Tatra gāmaṇi ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yo koci pāṇamatipāteti,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī' ti,||
saccaṃ vā te āhaṃsu musā vā" ti?|| ||

"Musā bhante."|| ||

"Ye pana te tucchaṃ musā vilapanti,||
sīlavanto vā||
te du-s-sīlā vā" ti?|| ||

"Dussīlā bhante."|| ||

"Ye pana te du-s-sīlā pāpa-dhammā micchā-paṭipannā vā te sammā-paṭipannā vā" ti?|| ||

"Micchā-paṭipannā bhante."|| ||

"Ye pana te micchā-paṭipannā micchā-diṭṭhikā vā te sammā-diṭṭhikā vā" ti?|| ||

"Micchā-diṭṭhikā bhante."|| ||

Ye pana te micchā-diṭṭhikā kallannu tesu pasiditun" ti?|| ||

"No h'etaṃ bhante."|| ||

(v)

29. Dissati kho pana gāmaṇi idh'ekacco mālī kuṇḍalī||
sunahāto suvilitto kappita-kesamassū itthi-kāmehi rājā maññe paricārento,||
tam ekaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso rañño paccatthikassa dāresu sañcarittaṃ āpajji.|| ||

Tassa rājā atta-mano abhihāramadāsi.|| ||

Ten'āyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti.|| ||

(vi)

30. Dissati kho pana gāmaṇi idh'ekacco daḷhāya rajjuyā||
pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chijjamāno.|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindatī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho, ayaṃ puriso kulitthisu kulakumārīsu cārittaṃ āpajji.|| ||

Tena taṃ rājāno gahetvā eva-rūpaṃ kamma-kāraṇaṃ kārenti' ti.|| ||

31. Taṃ kim maññasi gāmaṇi?|| ||

Api nū te eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

32. "Tatra gāmaṇi ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yo koci pāṇamatipāteti,||
sabbo so diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī' ti,|| ||

saccaṃ vā te āhaṃsu musā vā" ti?|| ||

"Musā bhante."|| ||

"Ye pana te tucchaṃ musā vilapanti,||
sīlavanto vā||
te du-s-sīlā vā" ti?|| ||

"Dussīlā bhante."|| ||

"Ye pana te du-s-sīlā pāpa-dhammā micchā-paṭipannā vā te sammā-paṭipannā vā" ti?|| ||

"Micchā-paṭipannā bhante."|| ||

"Ye pana te micchā-paṭipannā micchā-diṭṭhikā vā te sammā-diṭṭhikā vā" ti?|| ||

"Micchā-diṭṭhikā bhante."|| ||

Ye pana te micchā-diṭṭhikā kallannu tesu pasiditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[347]

(vii)

33. Dissati kho pana gāmaṇi idh'ekacco mālī kuṇḍalī sunahāto suvilitto kappita-kesamassū itthi-kāmehi rājā maññe paricārento,||
tam ekaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso rājānaṃ musā-vādena hāsesi.|| ||

Tassa rājā atta-mano abhihāramadāsi.|| ||

Ten'āyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesa-massu itthi-kāmehi rājāmaññe paricāretī' ti.|| ||

(viii)

34. Dissati kho pana gāmaṇi idh'ekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chijjamāno,||
tam enaṃ evam ahaṃsu:|| ||

'Ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindatī' ti?|| ||

Tam enaṃ evam ahaṃsu:|| ||

'Ambho, ayaṃ puriso gahapatissa vā gahapati-puttassa vā musā-vādena atthaṃ bhañji.|| ||

Tena taṃ rājāno gahetvā eva-rūpaṃ kamma-kāraṇaṃ kārenti' ti.|| ||

35. Taṃ kim maññasi gāmaṇi?|| ||

Api nū te eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

36. "Tatra gāmaṇi ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Yo koci musā bhaṇati,||
sabbo so diṭṭhe'va [348] dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī' ti,|| ||

saccaṃ vā te āhaṃsu musā vā" ti?|| ||

"Musā bhante."|| ||

"Ye pana te tucchaṃ musā vilapanti,||
sīlavanto vā||
te du-s-sīlā vā" ti?|| ||

"Dussīlā bhante."|| ||

"Ye pana te du-s-sīlā pāpa-dhammā micchā-paṭipannā vā te sammā-paṭipannā vā" ti?|| ||

"Micchā-paṭipannā bhante."|| ||

"Ye pana te micchā-paṭipannā micchā-diṭṭhikā vā te sammā-diṭṭhikā vā" ti?|| ||

"Micchā-diṭṭhikā bhante."|| ||

Ye pana te micchā-diṭṭhikā kallannu tesu pasiditun" ti?|| ||

"No h'etaṃ bhante.|| ||

 


 

3.

37. Acchariyaṃ bhante!|| ||

Abbhutaṃ bhante!|| ||

Atthi me bhante āvasathāgāraṃ,||
tattha atthi mañcakāni||
atthi āsanāni||
atthi udaka-maṇikoatthi,||
atthi tela-p-padīpo.|| ||

Tattha yo samaṇo vā brāhmaṇo vā vāsaṃ upeti,||
tenāhaṃ yathā-satti yathā-balaṃ saṃvibhajāmi.|| ||

Bhuta-pubbaṃ bhante, cattāro Satthāro nānā-diṭṭhikā nānākhantikā nānārucikā tasmiṃ āvasathāgāre vāsaṃ upagacchiṃsu.|| ||

(i)

38. Eko Satthā evaṃ-vādi evaṃ diṭṭhi:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ||
n'atthi hutaṃ,||
n'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

(ii)

39. Eko Satthā evaṃ-vādi evaṃ diṭṭhi:|| ||

'Atthi dinnaṃ||
atthi [349] yiṭṭhaṃ||
atthi hutaṃ||
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmanā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

(iii)

40. Eko Satthā evaṃvādī evaṃ diṭṭhi:|| ||

'Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ chindato||
nillopaṃ harato||
ekāgārikaṃ karoto||
paripanthe tiṭṭhato||
paradāraṃ gacchato||
musā bhaṇato||
na karato karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyaya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
chindanto||
chedāpento||
pacanto||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo||
dānena||
damena||
saññamena||
saccavajjena||
n'atthi puññaṃ||
n'atthi puññassa āgamo' ti.|| ||

(iv)

41. Eko Satthā evaṃvādī evaṃ-diṭṭhi:|| ||

Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ||
chindato||
nillopaṃ||
harato||
ekāgārikaṃ||
karoto paripanthe||
tiṭṭhato paradāraṃ [350] gacchato||
musā bhaṇato karato||
karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ ekam maṃsapuñjaṃ kareyya,||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
jindanto||
chedāpento||
pacanto||
pācento||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dānena||
damena||
saññamena||
saccavajjena||
atthi puññaṃ||
atthi puññassa āgamo' ti.|| ||

42. Tassa mayhaṃ bhante ahu-d-eva kaṅkhā ahu vicikicchā:|| ||

'Ko su nāma imesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ āha ko musā' ti?"|| ||

"Alaṃ hi te gāmaṇī kaṅkhītuṃ,||
alaṃ vici-kicchituṃ,||
kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā" ti.

"Evaṃ pasanno haṃ Bhante Bhagavati,||
pahoti me Bhagavā tathā dhammaṃ desetuṃ yathā'haṃ imaṃ kaṅkhādhammaṃ pajaheyyan" ti.|| ||

 


 

4.

43. Atthi gāmaṇi dhamma-samādhi||
tatra ce tvaṃ citta-samādhim paṭilabheyyāsi evaṃ tvam imaṃ kaṅkhā-dhammam pajaheyyāsi.|| ||

Katamo ca gāmaṇi dhamma-samādhi?|| ||

(i)

44. Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā [351] pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.|| ||

Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ||
n'atthi hutaṃ,||
n'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma- [352] samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(ii)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

45. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'Atthi dinnaṃ||
atthi yiṭṭhaṃ||
atthi hutaṃ||
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmanā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(iii)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

46. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
[353] avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ chindato||
nillopaṃ harato||
ekāgārikaṃ karoto||
paripanthe tiṭṭhato||
paradāraṃ gacchato||
musā bhaṇato||
na karato karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyaya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
chindanto||
chedāpento||
pacanto||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo||
dānena||
damena||
saññamena||
saccavajjena||
n'atthi puññaṃ||
n'atthi puññassa āgamo' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(iv)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

47. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
[354] sabbattatāya||
sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ||
chindato||
nillopaṃ||
harato||
ekāgārikaṃ||
karoto paripanthe||
tiṭṭhato paradāraṃ gacchato||
musā bhaṇato karato||
karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ ekam maṃsapuñjaṃ kareyya,||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
jindanto||
chedāpento||
pacanto||
pācento||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dānena||
damena||
saññamena||
saccavajjena||
atthi puññaṃ||
atthi puññassa āgamo' ti.|| ||

Tassa mayhaṃ bhante ahu-d-eva kaṅkhā ahu vicikicchā:|| ||

'Ko su nāma imesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ āha ko musā' ti?"|| ||

"Alaṃ hi te gāmaṇī kaṅkhītuṃ,||
alaṃ vici-kicchituṃ,||
kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā" ti.

"Evaṃ pasanno haṃ Bhante Bhagavati,||
pahoti me Bhagavā tathā dhammaṃ desetuṃ yathā'haṃ imaṃ kaṅkhādhammaṃ pajaheyyan" ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

 


 

5.

(i)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato karuṇā-sa- [355] ha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ||
n'atthi hutaṃ,||
n'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(ii)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

49. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato karuṇā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā||
vipulena||
mahaggatena||
[356] appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'Atthi dinnaṃ||
atthi yiṭṭhaṃ||
atthi hutaṃ||
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmanā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(iii)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

50. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato karuṇā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

'Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ chindato||
nillopaṃ harato||
ekāgārikaṃ karoto||
paripanthe tiṭṭhato||
paradāraṃ gacchato||
musā bhaṇato||
na karato karīyati [357] pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyaya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
chindanto||
chedāpento||
pacanto||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo||
dānena||
damena||
saññamena||
saccavajjena||
n'atthi puññaṃ||
n'atthi puññassa āgamo' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

(iv)

Idha gāmaṇi ariya-sāvako pāṇ-ā-tipātam pahāya pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānam pahāya adinn'ādānā paṭivirato hoti||
kāmesu micchā-cāram pahāya kāmesu micchā-cārā-paṭivirato hoti
musā-vādam pahāya musā-vadā pativirato hoti||
pisuṇaṃ vācam pahāya pisuṇāya vācāya paṭivirato hoti||
pharusaṃ vācam pāhāya pharusāya vācāya paṭivirato hoti||
sampha-p-palāpam pahāya sampha-p-palāpā paṭivirato hoti||
abhijjham pahāya anabhijjhālu hoti||
vyāpāda-dosam pahāya avyāpanna-citto hoti||
micchā-diṭṭhim pahāya sammā-diṭṭhiko hoti.
|| ||

51. Sa kho so gāmaṇi, ariya-sāvako||
evaṃ vigat-ā-bhijjho||
vigata-vyāpādo||
asa-m-mūḷho sampajāno||
patissato karuṇā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ;||
iti uddham adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā||
vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.

So iti paṭisañcikkhati:|| ||

Yvāyaṃ Satthā evaṃ vādī evaṃ diṭṭhi:|| ||

Karato||
kārayato||
chindato||
chedāpayato||
pacato||
pācayato||
socayato||
kilamayato||
phandato||
phandāpayato||
pāṇamatipātayato||
ādinnaṃ||
ādiyato||
sandhiṃ||
chindato||
[358] nillopaṃ||
harato||
ekāgārikaṃ||
karoto paripanthe||
tiṭṭhato paradāraṃ gacchato||
musā bhaṇato karato||
karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena imissā paṭhaviyā pāṇe ekam maṃsakhalaṃ ekam maṃsapuñjaṃ kareyya,||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dakkhiṇañ pi ce Gaṅgāya tīraṃ gaccheyya||
hananto||
ghātento||
jindanto||
chedāpento||
pacanto||
pācento||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo||
dānena||
damena||
saññamena||
saccavajjena||
n'atthi puññaṃ||
n'atthi puññassa āgamo' ti.|| ||

Sa ce tassa bhoto Satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: yo haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayam ettha kaṭa-g-gāho,||
yañc'amhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti,||
tassa pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.|| ||

Ayaṃ kho so gāmaṇi, dhamma-samādhī||
tatra ce tvaṃ citta-samādhiṃ paṭilabheyyāsi,||
evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.|| ||

 


 

Evaṃ vutte Pāṭaliyo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Gāmaṇi Vvagga Paṭhamo

 


Contact:
E-mail
Copyright Statement