Sa.myutta Nikaaya:
IV. Sa.laayatana Vagga:
43: Asa'nkhata Sa.myutta.m
Sutta 7
Iddhipaada Sutta.m
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Eva.m me suta.m:|| ||
Eka.m samaya.m Bhagavaa Saavatthiya.m viharati.|| ||
2. Tatra kho bhagavaa bhikkhuu aamantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhuu bhagavato paccassosu.m.|| ||
3. Bhagavaa etad avoca:|| ||
"Asa'nkhata~n ca vo bhikkhave desissaami||
asa'nkhatagaami~nca magga.m.|| ||
Ta.m su.naatha.|| ||
Katama~n ca bhikkhave asa'nkhata.m?|| ||
Yo bhikkhave raagakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Ida.m vuccati bhikkhave||
asa'nkhata.m.|| ||
Katamo ca bhikkhave asa'nkhatagaamii maggo?|| ||
Cattaaro iddhipaadaa.|| ||
Aya.m vuccati bhikkhave||
asa'nkhatagaamii maggo.|| ||
Iti kho bhikkhave desita.m vo mayaa asa'nkhata.m||
desito asa'nkhatagaamii maggo.|| ||
Ya.m bhikkhave satthaaraa kara.niiya.m saavakaana.m hitesinaa anukampakena anukampa.m upaadaaya,||
kata.m vo ta.m mayaa.|| ||
Etaani bhikkhave rukkhamuulaani etaani su~n~naagaaraani,||
jhaayatha bhikkhave,||
maa pamaadattha,||
maa pacchaa vippa.tisaarino ahuvattha.|| ||
Aya.m kho amhaaka.m anusaasanii" ti.|| ||