Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 5

Tatiya Sāriputta-Koṭṭhika (or Pema) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhito Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

Hoti, Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso, Bhagavatā:|| ||

'hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho āvuso:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

 

§

 

"Kin nu kho āvuso:|| ||

'Hoti Tathāgato param maraṇā' ti,|| ||

iti puṭṭho samāno avyākataṃ kho āvuso, etaṃ Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Na hoti Tathāgato param maraṇā' ti?|| ||

iti puṭṭho samāno avyākataṃ kho āvuso etaṃ, Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi.|| ||

 

§

 

Kin nu kho āvuso hetu||
ko paccayo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Rūpe kho āvuso avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Vedanāya avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saññāya avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saṅkhāresu avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
[388] 'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Viññāne avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

 

§

 

Rūpe ca kho āvuso vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Vedanāya vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Saññāya vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Saṅkhāresu vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Viññāṇe vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu||
ayaṃ paccayo||
yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement