Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 10

Ānanda (or Atthatta) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[400]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bho Gotama, atthattā ti?|| ||

Evaṃ vutte Bhagavā tuṇhi ahosi.|| ||

"Kim pana bho Gotama, natthattā" ti?|| ||

Dutiyam pi kho Bhagavā tuṇhi ahosi.|| ||

Atha kho Vacchagotto paribbājako uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Ānando||
acira-pakkante Vacchagotte paribbājake Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bhante Bhagavā Vacchagottassa paribbājakassa||
pañhaṃ puṭṭho na vyākāsī" ti?|| ||

"Ahañ ca Ānanda Vacchagottassa paribbājakassa|| ||

'Atthattā' ti?|| ||

puṭṭho samāno|| ||

'Atthattā' ti|| ||

vyākareyyaṃ,||
ye te Ānanda samaṇa-brāhmaṇā sassata-vādā,||
tesame taṃ laddhi abhavissa.|| ||

Ahañ ca Ānanda Vacchagottassa paribbājakassa|| ||

'Natthattā' ti?|| ||

puṭṭho samāno|| ||

'Natthattā' ti|| ||

vyākareyyaṃ||
ye te Ānanda [401] samaṇa-brāhmaṇā uccheda-vādā,||
tesame taṃ laddhi abhavissa.|| ||

Ahañ ca Ānanda, Vacchagottassa paribbājakassa|| ||

'Atthattā' ti?|| ||

puṭṭho samāno|| ||

'Atthattā' ti|| ||

vyākareyyaṃ,||
apinu me taṃ Ānanda,||
anulomaṃ abhavissa ñāṇassa uppādāya|| ||

'Sabbe dhammā anattā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ahañ ca Ānanda Vacchagottassa paribbājakassa|| ||

'Natthattā' ti?|| ||

puṭṭho samāno|| ||

'Natthattā' ti|| ||

vyākareyyaṃ,||
sammūḷhassa Ānanda,||
Vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa:|| ||

'Ahu vā me nūna pubbe attā,||
so etarahi n'atthī' ti.|| ||

 


Contact:
E-mail
Copyright Statement