Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 6

Paṭhama Aññataro Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[7]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Brahma-cariyaṃ Brahma-cariyan' ti bhante, vuccati.|| ||

Katamannu kho bhante, Brahma-cariyaṃ?|| ||

Katamaṃ Brahma-cariya pariyosānan" ti?|| ||

"Ayam eva kho bhikkhu, Ariyo Aṭṭhaṅgiko Maggo Brahma-cariyaṃ.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[8] Yo kho bhikkhu, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
imaṃ Brahma-cariya pariyosānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement